SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रवृत्ति মাঙ্কিা ? • । १७५ . देख ॥ १४९ ॥ उवातस्य खं भवति युक्तः तैषः । पौषः । भ इति किं ! तिप्यो देवहै परे । मद्रबाहाः अपत्यं माद्रबाहेवः । जंब्या | ताऽस्य तैयः । पौप्यः। भपत्यं जांबेयः। वोऽतमांतितमांसितोतियोतिषट् ॥१५८॥ *एः ॥१५०॥ अवर्णातस्य च मस्य खे अंतमादयः शब्दाः कृततिकादिनाशा वा निपाभवति हति परे । दाक्षिः । चौडिः । नाभेयः । त्यते । अतिशयेनांतिक: अंतमः । अंतितमः । रोहिणेयः । कमंडलेयः। अतिकतमः। तमेंऽतिकम्य तिशब्दस्य कशब्दस्य स्यां ॥ १५१ ॥ अर्वणेवर्णयोः खं भवति । चखं निपात्यते। अतिकादागतः अतितः । कीत्ये परतःगौरी।कुमारी।कुरुचरी । दाक्षी । साक्षी। अंतिकतः । तसि बा कोप । अंतिके साधु: मत्स्योड्यः ॥१५२।। मत्स्यस्योडो यकारस्य अंतियः । अतिक्यः । यः कोप । अतिके सीदखं भवति ड्या परतः । मत्सी । तीत्यंतिषद् । अतिकसद । किबते सदि कसूर्यागस्त्ययोश्छे च ॥१५३॥ अनयोरुडो खषत्वे वास्तः । यकारस्य ख भवति ड्या छे च परतः । सूर्यस्य | *बिल्वकादेश्छस्य ॥ १५९॥ विल्वकादीनां भार्या सूरी । अगस्ती । सौरीयः । आगस्तीयः । | छकारस्य खं भवति हृति परतः। बिस्वाः अस्या छ चेति किं ! सौर्य तेजः। | संति बिल्वकीया नदी । तस्यां भवः बैश्वकः । हलो हृतः ॥१५४॥ हलः परस्य हृतो वैणुकीया । वैणुकः । क्षेत्रकीया । वैत्रकः । यकारस्य खं भवति ड्यां परतः । गार्गी । | त्रिकीया । त्रैकः । वात्सी । हल इति किं ? वायुवेगी । हृत इति तुरिष्ठेमेयस्सु ॥ १६० ॥ तृशब्दस्य खं किं ! ऋश्यी। स्यात् इष्ठे इमनीयसौ परतः । आतिशयेन कर्तृ__ क्यच्च्यनात्यापत्यस्य ॥ १५५॥ क्ये मान् करिष्ठः । हरिष्ठः । करीयान् । हरीयान् । च्चौ अनकारादौ च हृति हलः परम्यापत्यस्य । इमन्ग्रहणमुत्तरार्थ । यकारस्य ख भवति । गार्गीयति । गाईयते । टेः ॥ १६१ ॥ टेश्च खं भवति इष्ठेमेयम्सु वात्सीयति । वात्सायते । गागीभूतः। वात्सीभूतः। परतः । पटिष्ठः । पटोर्भावः पटिमा । पटीयान। गर्गाणां समूहः गार्गकं । वात्सकं । वात्सस्यायं | लघिष्टः । लधिमा । लघीयान । वात्सीयः । गायिः । क्यच्यनादिति किं ? णाविष्ठवन्मृदः ॥ १६२ ॥ मृदः इष्ठे इव गाायणः । वात्स्यायनः । आपत्यस्येति किं ! | कार्य भवति णौ परतः । पटुमाचष्टे-पटयति । सांकाश्ये भवः सांकाश्यकः । कापिल्यकः । हल | लषयति । साधुमाचष्टे-साधयति । नदयति । इत्येव-आत्रेयकः । कर्तृमंतं-करयति । हर्तृमंतं-हरयति । राजन्यमनुष्यस्याके ॥ १५६ ॥ राजन्य ___स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यण एए मनुष्ययोर्यकारस्य खं नास्त्यके परतः। राजन्यानां चेकः ॥ १६३ ॥ स्थूलादीनां यणः खं भवति समूहः राजन्यकं । मानुष्यकं ।। इक एए च इष्ठेमेयम्सु परत: । स्थविष्ठः । *तैषपौषं भे ॥ १५७ ॥ तिष्यपुष्ययोर्यकारस्य स्थविमा । स्थवीयान् । दविष्ठः । दविमा । खं निपात्यते नक्षत्रविषये । तिष्येण गुरूदयेन | दवीयान् । यविष्ठायविमा । यवीयान् । हसिष्ठः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy