SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ reprwwwww सनातनजेनग्रंथमालाया [नेंद्रशुनो विकारः शौवं मांस । यूनो भावः-यौवनं हृति परतः।आग्निशर्मिः । देवशर्मिः । भौमिक चर्चते । मघोन इदं-माधवनं रूपं । औडलोमिः। अमोऽखमम्बस्फाद ।। १३४ ॥ अनंतस्य | x प्रायः॥१४३ ॥ शिसंज्ञकस्य रेख भस्याकारस्य खं भवति मकारवकारांतात् परं | भवति इति परतः । स्वर्भवः सौकः । बहिर्भवो मुक्त्वा । राज्ञः पश्य । राज्ञा । राजी । अम्ब- | बाबः । भकस्माद् भव:-आकस्मिकः । पौन:स्फादिति किं ! अश्मनः। वर्मणः। पर्वणः। | पुन्यं । न चास्ति-शाश्चतिकः । शाश्वतं । तत्त्वदृश्वनः। भारातीयः। पनहनधृतराशोऽणि ॥ १३५ ॥ पन्हन् । सब्रह्मादेः ॥ १४४ ॥ एषां रे वं इत्येतदंतस्यानः धृतराज्ञश्चाखं भवत्यणि परे भस्य। भवति इति परतः । सब्रह्मचारिणः शिष्या पूष्णोऽपत्यं पाप्यः। ताक्ष्णः । अणघ्नोऽपत्त्य | साब्रह्मचारः । पीठसमप्पिणोऽयं-पैठसमर्पः। भौणघ्नः । वार्तघ्नः। धृतराज्ञोऽपत्य-धार्तराज्ञः । शिलालिन इमे शैलालाः। शैखंडाः। सुपर्वण वा डिश्योः ॥ १३६॥ अनोऽकारस्य | इमे सौपर्वाः। ख वा स्यात् गै शीशब्दे च परे भस्य । *श्वचर्मणः संकोचकोशे ॥ १४५॥ श्वचराज्ञि । राजनि । लोम्नि । लोमनि । लोम्नी । मणोः संकोचे कोशे चार्थे टेः खं स्यात् हति लोमनी । दाम्नी । दामनी। परतः । शुनोऽयं शौवःसंकोचः। चर्मणो विकारः अचः ॥ १३७ ॥ अंचलप्तनकारस्य खं | चार्मः कोशः।संकोचकोश इति किं ! शौवनः। भवति । प्रतीचः। प्रतीचा । प्रतीची । दधीचः।। दधीचा । दधीची । मधूचः-मधूचा। मधूची ।। वाऽश्महितनाम्नो विकारापत्ये ॥१४६॥ अच इति किं ! साध्वचः । साध्वंचा। | अश्मन् हितनामनित्येतयोः विकारेऽपत्ये चार्थे ईदुदः ॥ १३८ ॥ उदः परस्याच ईत्वं वा टिखं भवति हृति परतः । अश्मनो विकारः स्यात् । उदीचः । उदीचा । उदीची । | आश्मः । आश्मनः । हितनाम्नोऽपत्यं हैतना* आतोऽनापः ॥ १३९॥ आपवर्जितस्यातःमः । हैतनामनः । अन्यत्र-आश्मनः । भस्य खं भवति । कीलालप: पश्य । कीला- हैतनामनः। लपा । कीलालपे। शुभंयः पश्य । शुभया। *टखेऽहः ॥ १४७॥ अन्हऽट खयोरेव टेः टाक्त्वः । अनाप इति किं ? मालाः कुरु। | खं भवति । उत्तमाहः । द्वे अहनी भूतो भावी डिति टेः ॥ १४० ॥ टिसंज्ञकस्य खं भवति । वा द्वयहीनः । व्यहनिः । टख इति किं १ अन्हा रिति परे । मुनौ । साधौ। निवृत्तमाहिकं । हृति विशतेस्तेः ॥ १४१ ॥ विशतेर्भस्य कद्रोरोऽस्वयंभुवः ॥१४८॥ कशब्दस्य यस्तिशब्दस्तस्य डिति हीत खं स्यात् । उवर्णातस्य च स्वयंभूवर्जितस्य ओत्वं भवति विंशतेः पूरणः विंशः। विशं शतं । हृतीति इति परतः । कद्राः अपत्यं काद्रवेयः। मंडोकि विशली। . रपत्यं मांडव्यः । औपगवः । कापटवः । अस्व* २४२॥ नकारांतस्य टेः ख भवति । यंभुव इति किं ! स्वयंभुव इदं स्वायमुवं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy