________________
सनातनजेनग्रंथमालायां
सुनुमः । ना, मुगः । मन्महे, अनुमहे । हाकः ॥११३॥ मोहाको वा इत्वं भवति तन्मः, तनुमः । तन्वः, तनुवः । तन्यो, हरि किडीत गे परतः । जहिवः । जहीवः । सनुबई । बन्महे, तनुमहे।
बाहिमः। जहीमः । जहियः । जहीयः । काय ॥१०॥ मा परवाता नहितः । बहीतः। भवति बारादो बोध परतः । कुषोत् । भाच हो॥११॥हाको हो परे भावं कुम्यातां । कुर्यः। कुर्व। कुर्मः । कुबह। कुर्महे। भवति इस वा । जहाह, जहिहि, नहीहि । यि चेति !ि कुरतः। .
यि ख ॥११५॥ हाकः खं भवति यका*गेशः किम्त्युत् ॥१०॥ मोऽत मा. रादौ गे किति परतः। जबात्जबाता |जयुः। बति गे किति परता । कुरुषः । कुर्वति । भ्वसो चखे ॥११६॥ मुसंज्ञानामस्तेष फिक्तीति कि! रोमि।
हकारादौ हो परे एत्त्वं स्यात् तस्य यस्य च । असा खं ॥१८॥ भसः अस्तेयातः देहि । धेहि । एषि । हकारादविति किं ! स्यात् बागे किगति परतः । पति वा स्म दत्तात् । बत्तात् । स्तात् । स्था स्तः।संति । किम्तीति किं रुणमि । मस्मि। * हल्मध्ये लिव्यतः ॥ ११७ ॥ हलोमध्ये भासि । भस्ति ।
वर्तमानस्यातः एञ्चले स्तःकिति परतः। नेमतः बस्नोरातः ॥१०९॥ अस्नोराकास्म नेमुः। पेचतुः । पेचुः । शेकतुः । शेकुः । भनति गे किति परतः । संजिहते। मिमते। हरूमध्य इति किं ! आरतुः । आटुः । अत मिमतां । क्रीणति । क्रीणते । ठ्नति । हुनते। इति किं । दिदिवतुः । दिदिवुः । तकारः किं ! थश्नोरिति कि! यांति। भात इति किं विमति। शशासतुः । शशासुः।
हरयभोरीः ॥ ११०॥ भुसबकवर्जितस्य | सेटि ॥ ११८ । सेटि लिटि परतः हस्मअस्य भा इत्येतस्य च ईत्त्वं स्यात् हलादौ किति ध्ये वर्तमानस्यात:एचखे स्तः। येमिथ । पेचिय। परतः । मिमीवहे । मिमीमहे । मिमीथे । मि- शेचिय । सेटौति किं ! पपस्थ । माध्वे । मिमीते । लुनीवः । लुनीमः। लुनीतः।। फरभजोः ॥ ११९ ॥ फल्भजोरेवखे स्तः हलीति किं ! मिमते । लुनति । ममोरिति कि! | किति लिटि सेटि च परतः । फेलतुः। फेलिया दद्वः । दद्मः । दयः । दध्मः। भेजतुः । मेजिय । भेजे । भेजाते । भेजिरे ।
इद् दरिद्रः ॥१११ ॥ दरिद्रातरात हवं नियमार्थोऽयं योगः । एतयोरेब आदेशापोरेस्यात् हलादौ किति गे परतः । दरिद्रिवः । बले नान्यस्य । चकणतुः। चकणुः। चकाणिय । दरिद्रमः । दरिद्रियः । दरिदिता दरिद्रियात्। नगदतुः । जगदिय । उवसिथ । इयजिय।।
भ्यो वा ॥११२॥ विभेतेर्वा इद् भवति प्रपत्रोः ॥ १२० ॥ त्रप्तरत्योलिओबखे हलादौ किति गे परतः । विभिवः विमीवास्तः । श्रेपे । पाते । पिरे । तेरतुः । तेहः । विभिमः । विमीमः । बिभिवः । विभीषः । तेरिय । इदमपि नियमार्थ-अनेकहरूमध्यगतविभितः । बिमीतः । विमिया विभीयात् ।ग स्यातः मेरेव एम्नित्तस्यात: तरतरेव नान्यस्या से कि ! भीतः। भो .. तसमतुः । ततक्षिण । ससरत। ससरिय । विश -