________________
शब्दार्णवचादिका । ०४५०४ ।
तः ]
जब इति किं ! घृतस्यदः ।
*
दशनावोदधौ प्रश्रथहिमश्रथाः ॥ ३० ॥ दशनादयो निपात्यतेऽनादौ परतः । दशनः । दशर्नवं । अवोदः । उंदेर्घञि नवं । एषः ।
नखैौ । औद्मः । उंदेर्मनि नखैपौ । मश्रथः । हिमश्रथः । प्रहिमाभ्यां अर्धनि नखभैभावौ निपात्यौ !
१६७
किति परे खं स्यात् । हतः । हतबान् । हत्वा | हतिः मतः । मतवान् । मत्वा । मतिः यतः । यतवान् | यत्त्वा । यतिः । स्लः। रतवाम् । रत्त्वा । रति । नतः नतवान् । नत्त्वा नतिः । गतः । गतवान् । गत्वा । मतिः । वतः । बतवान् । वत्वा । वतिः 1 ततः । ततबान । तत्त्वा । ततिः। क्षतः । क्षतवान् ।' क्षत्वा ।। क्षतिः । क्षितः । क्षितवान् । क्षित्वा । क्षितिः । ऋतः ऋतवान् । ऋत्वा । ऋतिः । तृतः । तृतवान् । तृत्वा । तृतिः । घृतः । घृतवान । घृत्वा । घृतिः। वतः । बत्तवान् । बत्वा । वति:हनादीनामिति किं ततः । दतिः । शकीति किं ? हन्यते । मन्यते ।
1
।
aises ||३१|| अंचः पूजायामर्थे नखं न भवति । अंचितः शांतिनाथः । अचितवान् जिनं । अचित्वा गुरून् गतः । अर्च इति किं उदक्तमुदकं कूपात् ।
स्कंदस्पदः ||३२|| अनयोः क्त्वा परे नखं न स्यात् । स्कंत्त्वा । स्यंस्त्वा । क्त्वी'ति किं ? प्रस्कध । प्रस्यथ । *नशजोर्वा ॥ ३३ ॥ नशेर्जकारांतस्य च क्तित्व' नखं वा स्यात् । नष्ट्वा । नंष्ट्वा । रकूत्वा रंक्त्वा । भक्त्वा । भक्त्वा ।
भजे ॥ ३४ ॥ मंजे परतः नखं वा स्यात् । अभाजि । अभंजि पापं मुनिना । *शः सोऽहलीत ॥ ३५ ॥ शासो गोरुङ : इद्भवति अङि हलादौ च किति परतः । आशिषत् । शिष्टः । शिष्टवान् । शिष्ट्वा । शिष्टिः। शिप्वः । शिष्यः । अहलीति किं ? शशासतुः । शशासुः ।
वामः ॥ ४१ ॥ हनादीनां मानाप्ये परे ङभ्वं वा भवति । नियत्य, नियम्य । वियत्यः वियम्य । प्रणत्य, प्रणम्य । आगत्य आगम्य ॥ *गमादीनां कौ ॥ ४२ ॥ एषां खं भवति कौ परतः । जनगत् । कलिंगगत् । मोक्षगतो मुनयः । संयत् । सुमत् । परीतत् । सुसत् ।
1
न क्तिचि दीव || ४३ ॥ हनादीनां तिचि परे ङखं दीध न भवति । हन्यादिति हंतिः । कौ || ३६ || शास उङ: कावित्वं स्यात् । मंति: । यंतिः । रंति । नंतिः । गतिः । तंतिः । आर्यशीः । बन्याः ॥ ४४ ॥ कांतस्य गोः वनि परे शा हौ || ३७ || शासः शा इत्ययमादे - | आत्वं भवति । विजाया । अग्रेगावा, दधिक्राचा शो भवति हो परे । प्रशाधि । अनुशाधि ।
इंतेर्जः || ३८ || इंतेर्ज इत्ययमादेशो भवति हौ परतः । जहि मन्युं पाप वा ।
अन्ननां ॥ ४५ ॥ एषां कस्य शलादौ किङत्याकारादेशो भवति । जातः । जातवान् । जात्वा जातिः । सात: सातबान् सात्वा । सातिन खातः । खातवान् । खात्वा । खातिः ।
• हन्मन्यमरमनमगलवनतितनादेर्बखं झलि || ३९ || हनादीनां बनतेस्तनादीनां च शलादौ
सनि ॥ ४६ ॥ ननादीनां सनि झला
प्ये ॥ ४० ॥ हनादीनां प्ये परे कं भवति । प्रहत्य । प्रमत्य । प्रतत्य । प्रघत्यः प्रक्षत्य ।