SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ महातः] शब्दावचंद्रिका म. पा. ४। mammARA ॥ ६५ ॥ अहेरजंतेभ्यो हनशभ्यां च परेषां लिब्येत् ॥ ७० ॥ भ्वादीनामेद्भवति लिकि स्यादीनां गवर्षे मिड् वा स्यात् । ममाहिषाता। परे । देयात् । धेयात् । मेयात् । स्यात् । भग्रहीपाता । प्राहिष्यते । ग्रहीष्यते । प्राहि-गेयात् । पेयात । हेवात । भबसेयात् । वीष्ट । ग्रहीषीष्ट । माहिता । ग्रहीता । माला- पापः स्फादेः॥१॥ भाकारांतस्य यिषाता । अग्लासातां । ग्लायिष्यते । ग्लास्यते। सादेः स्वाहीनस्य लियेद्वा स्यात् । म्लेमात । ग्लाविषीष्ट । ग्लासीष्ट । ग्लायिता ग्लाता।मचायि- | ग्लायात् । म्लेयात । म्लायात । स्नेयात् । पातां । अचेषातां । अस्ताविषातां । भस्तो- स्नायात ! भस्म इति कि! स्याह । फापाता । चायिष्यते । चेष्यते । स्ताविष्यते । देरिति !ि पायात् । स्तोष्यते । अघानिषातां । महसातां । भवषि- न प्ये ।। ७२ ॥ भ्वादीनामीत्वं न स्यात् पातां । पानिष्यते । हनिष्यते । पानिपीष्ट । बधि- प्ये परे । प्रदाय । प्रधाय । प्रमाय । प्रस्थाय । षीष्ट । पानिता । हंता । भदर्शिषातां । भर-- प्रगाय । प्रपाय । अवहाय । अवसाय । क्षाता । दर्शिष्यते । द्रक्ष्यते । दर्शिषीष्ट । अर्मेसः ।। ७३ ॥ मेरा प्ये इत्वं वासात । द्रक्षीष्ट । दर्शिता । द्रष्टा । स्यादीनामिति किं ! | भपमित्य । मामाय । ददे दानं । लवितव्यः केदारः । काविति किं ! *लुका मुल्यमागष्ट् ॥७॥ ॥ गोरडागमो लविष्यात केदारं । पविष्यति यवराशिं । ग्रहा- भवति उगदिषु परतः माझ्योगं विहाय । दिग्रहणं किं ! पक्ष्यते ओदनः। नकार्षीत् । अकरोत् । भकरिष्यत् । महार्षीत् । दीडोचि किति युक॥६६॥दीङ करित्यजा- अहरत । अहरिष्यत् । ऐक्षिष्ट । ऐक्षत । ऐक्षिदौ परे युगागमो भवति। उपदिदीयेषे। उपदिदीये। ष्यते । औब्जीत् । औजत् । औब्जिष्यत । उपदिदीयाते । उपदिदीयिरे। अचीति किं ! उप- भमाग इति किं ! मा हार्षीत् । मा भवान् कादीयते । किन्तीति किं ! उपदानं । र्षीत् । मा स्म करोत् । मेक्षिष्ट । मा स्मेक्षत । इटि चात्वं ॥ ६७ ।। इव्यजादौ च कि मोब्जीत् । मानिरसीत् । मास्म निरटीत् । मात्यगे परे आकारांतम्य खं भवति । पपिथ । मनिरत् । अग इति निवृत्तं । जग्लिथ । पपतुः । पपुः । आइत् । प्रपा। हलग्नुधुभ्रुवोऽचीजुन्योः ॥ ७५ ॥ एषां ईद्ये ॥ ६८ ॥ आकारांतस्य ये परे ईत्वं इवर्णोवर्णयोरियुवौ स्तः अजादौ परे । प्राप्नभवति । देयं । धेयं । स्थेयं । वंति । शक्नुवंति । चिक्षियतुः। चिक्षियुः । भुमास्थागापाहाक्सां हलि ।। ६९ ॥ एषां तुष्टुवतुः । तुष्टुवुः । भुवौ । ध्रुवः । हल्झ्नु हलादै किति ई भवति। दीयते । देदीयते ।। इति किं ! चिन्वति । सुन्वंति । भचीति किं ! धीयते । देधीयते।धीतं वत्सेन । मीयते । मेमीयते। | नीः । लः।। स्थीयते । तेष्ठीयते । गीयते ।जेगीयते । गीतः।। चस्यास्वे ॥ ७६ ॥ चस्य म्बोः इयुको स्तः गीतवान् । पीयते । पेपीयते । पीतं । पीतवान ।। भलेऽचि परतः । इति । इयः । इति । पीत्वा । हीयते । हीनः। हीनवान् । अवसीयते। इयेष । उबोष । भस्व इति किं ! हेपतुः । भबसेषीयते । हलीति किं ददतुः। ईषुः । उपतुः । मुः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy