________________
मनातनजेन ग्रंथमालास
[जेनेंद्र
शूठाबादेशौ स्त: संज्ञे झलादौ किति की शाबाखं ॥ २१ ।। श्वात्परस्य मकारस्य चमत्तः । प्रश्नः विभः। पृष्टः । पृष्टवान् । वं भवति । व्यनक्ति धर्म । भनात पापं । पृष्ट्वा । पृष्टिः । शन्दप्राट् । श्योमा । स्यूतः । शादिति किं ! नंदनः । सानुबंधग्रहणं किं ! स्थतवान् । स्यूत्वा । स्स्तिः । पटस्यूः । | यल्लानां । चूतः।बूतवान् । सूत्वा । तिः । अक्षयूः हलुङः किनिदितः ॥२२॥ हलुडो अक्षयुवौ, भक्षवः । हिरण्यः । हिरण्यदुबौ । नकारस्य खं भवति अनिदितो गोः किति परे। हिरण्यधुवः ।
ध्वस्तः । ध्वस्तवान् । दनीध्वस्यते । सूस्यते । ज्वरत्वविन्यपियवा बोगः ॥१७॥ सनीसूस्यते । हलग्रहणं किं ? नीत। उडः इति. ज्वरादीना बकारस्योश्च ऊर्भवति झलादौ कि ? नद्धः । कितीति किं ! ध्वंसित्वा ! कौ च । जूर्तिः । जूः । जुरौ । जुरः। तृर्तिः । मंसित्वा । अनिदित इति किं ? शक्यते । शाशंवा तुरौ । तुरः । तूपः । तूर्णवान् । श्रोमा । क्यते । मंक्यते । मामक्यते । भूतः । भूतवान् । श्रः श्रुवौ । भुवः। अति +कंप्लंगोंगविकारोपतापे ॥ २३ ॥ कंपिलं
। उवौ । उवः । मतिः। मः । मु । मुरः । म्योर्नखं भवति अंगविकारोपतापयोः किडति ।
रःखं ॥ १८ ॥ रेफात्परयो छ्बोः सं विकसितः। विलगितः। विकंपितो विलंगितोऽन्यत्र । भवति । हु -इर्णः। पूर्णवान् । हु। हुरौ । हुरः गम्हनजनखन कसोऽना ॥ २४ ॥ इतिः।मूर्छा-मू। मुरौ मुरः । मूर्तः । मूर्तवान् । | गमादीनां हलुङः खं भवति किति अनरूपरे । मुर्तिः । तुर्वी-तूर्णः । तूर्णवान् । तूः । तुरौ । जग्मतुः । जनतुः । जघ्नुः । जज्ञे । जज्ञाते । तुरः । धुर्वी-धूः । धुरौ । धुरः । धूर्णः । जजिरे । चखनतुः । चखनुः । जक्षतुः । जक्षुः । घूर्णवान् । धूर्तिः।
अनडीति किं अगमत् । अघसत् । ईटीयः ॥ १९॥ इटः परस्य ईटिपरे भर्षद दंशसंजः शपि ॥२५॥ दंशिसंज्यानखं से: खं भवति । अदेवीत् । असेवीत् । अको- भवति शपि परे । दशति । दशतः । दशंति. ॥ भीत् । भमोषीत् । ईटीति किं ? भलविधुः। इट | सजति । सजतः । सति । इति किं ! अकोषीत् ।
_रंजेः ॥२६॥ रंजे कारस्व शफि परतः खं •असिद्धोत्राभादयुग्नुक ॥ २०॥ असिद्धं भवति । रजति । रजतः । भवत्यामाच्छास्त्र अत्र शास्त्र युग्वुमबार्जिते - गौ मृगरमणे |२७|| स्नस्य णौ परे तव्योएघि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः | सं स्यात् मारमणार्थे । स्जयलि. मूगान व्याधः। शल्लक्षणं पित्वमप्राप्तमसिद्धत्वात् भवति । जही- मृगस्मण इति किरंजयति सभा नटः । त्यत्र जमावे कृतेऽतो हेरुप प्रातभसिद्धत्वामास्ति पवि भावकरणे ॥२वा जेर्नखं भवति. अत्रेति किं ! अभाजि । एपि नसं नासिद्धं ।। भावे करणे च पनि पस्त । संज स्ज्यतेऽनेन मामादिति किं ! रसंधिव । संधिम । एकले | कारागमभावकारण इति किरंज्यतेऽस्मिन्निति रंग: मुम्नासिद्धं । अयुग्वुगिति किं ? आदिदीये। स्पदो जवे ॥ २९ ॥ स्वंदेर्षमि नखमन बभूव । यणि अवि च कर्तव्ये युगको नासिदो। बलिपात्यते जय । गोस्वदः। माधगोस्यदः।