________________
कात्तिः
शब्दार्णयचंद्रिका । • ४ । पा ४ ।
-
* हलो यणिकः ॥ २ ॥ गोरवयवाद्धलः | जामातरौ । दुहितरी । परस्य यणिगंतस्य दीर्भवति । संबीतः। शूनः। इनानपार्यम्णा शो ॥९॥ एषामुगे माइतः । जीनः। हल इति किं ? उतः । दीर्भवति शो परे । बहुदीनि । बहुवाग्मीनि उतवान् । उतिः । उत्त्वा । गोरिति कि! | कुलानि । बहुअणहानि । पहप्पाणि । बहर्यनिरुतं । दुरुतं ।
माणि । धेऽकाविति सिद्ध नियमार्थोऽयं योगः। नाम्यतिसूचतसृ॥३॥ तिसृ चतमृवर्जितस्य एषां शावेव दीनान्यत्र । दंडिनौ । पत्रहणौ। गोर्भवति नामिपरे । सर्वज्ञानां । मुनीनां । पूषणौ । भर्यमणौं । साधूनां । नामीति किं ! चर्मणां । अतिसृचतसृ सौ ॥ १०॥ इमादीनामुमे दीर्भवति सो इति किं ! तिसणां । चतसृणां । गोरिति किं ! परे । दंडी । छत्री । वाग्मी । तपस्वी । पत्रहा। क्रिमिणां पश्य । परमनां पश्य ।
प्रमहा । पूषा । भर्यमा । नुर्वा ॥ ४ ॥ नुर्नामि परे वा दीर्भवति ।। __ अत्वसोऽभ्वादेः॥ ११ ॥ भत्वंतस्यानृणां पतिः । नणां पतिः।
संतस्य चान्वादेः सावको दीर्भवति । मवान् । नोकः॥ ५॥ नकारांतस्य गोरुमे दीर्म
गुणवान् । भुक्तवान् । सुपयाः । वेषाः । चद्रमाः। पति नामि परतः । पंचानां । सप्तानां । भष्टानां । भन्वादेरिति किं ! पिंडरः । चर्मवः । इषुमस्यानवानां ।
स्तीति इप्वः । अकावित्येव-हे भवन । हे सुपयः । धेको ॥ ६ ॥ किवर्जित धे नोगे दीर्भ
____ उस्य झलकव्योः किति ॥१२॥ संज्ञबति । धनानि । राजा । राजानौ । राजनः।। कस्य गोरुको दीर्भवति झलादौ किति की राजानं । तक्षा । तक्षाणौ। अकाविति किं च परतः। शांतः। शंशांतः। दांतः। ददान्तः।तांतः। हे राजन् ।
तंतांतः । प्रतान । प्रशान् । प्रदानास्येति कि ! *स्महतोः॥ ७ ॥ सकारांतस्य महतश्च । पक्तिः।झलकयोरिति किं १ शम्यते । दम्यते। किनधेऽको नोगे दीर्भवतिश्रेयांसि। यशांसिसिपीषि। तीति किं ! यत्ता। धनूंषि । भेयान् । श्रेयांसौ । श्रेयांस: । श्रेयांस । हन्यचां सनि ॥१३॥ हंतेरिणिगिमदेशस्य भेयांसौ । महान । महांती । महांतः । महति । गमेरजंतानां च दीर्भवति झलादौ सनि परतः । महांती। अकाविति किं ? हे श्रेयन् ।हे महन । जिघांसति । जिगांस्यते। अविजिगास्यते । अषि
स्वसनप्ठेनष्टत्वष्ट्रातहोलपोतृप्रशास्तृत्रपा जिगांसते । चिचीपति । चिकीर्षति । ॥८॥ स्वसादीनां तृजंतानां अपश्च धेऽको तनो वा ॥ १४ ॥ तनोतेः सनि सलादौ दीर्भवति । स्वसारौ । स्वसारः । स्थसार । स्वसारौ। बा दीर्भवति । तितासति । तितंसति । सलीति नसारौ । नेष्टारौ ।। स्वष्टारौ । तारौ।होतारौ। कि! तितनिषति । पोतारौ । प्रशास्तारौ । वदितारौ जनापवादान। क्रमः क्वि ॥१५॥ कमःक्त्वि त्ये वा बीकारी । करिः । आपः । स्वापि तडा- भवति । कया । कात्या । मलादावित्येव गानि । नताविग्रहणं 'नियमाथे । उणाविसि-क्रमित्वा । द्वानामेषामेव दीर्नान्येषां । मातरी । पितरौ । वः शूट के च॥१६॥धोकारवकारयोः