SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सनातननालाय... स्नेरिति किं ! पात्राङ् । *बंधौ ।। २६५ ॥ प्यम्य बे बंधौ परे ईश *संसहयोः समिसधी ॥ २५७ ॥ संसह- भवति । कारीषगंधीबंधुः । कौमुदगंधीबंधुः। स्थाने समिसध्रि इत्येतावादेशौ भवतः अंचती *षे पुत्रपत्योः ॥ २६६ ॥षसे पुत्रपत्योः की परतः । सम्यङ् । सध्यङ् समीची सध्रीची। प्यस्य ईस भवति । कारीषगंधीपुत्रः। कारीष. *तिरसः तियर्थे ॥ २५८ ॥ तिरसः तिरि | गंधीपतिः । कौमुद्गंधीपुत्रः । कौमुदगंधीपतिः । इत्ययमादेशो भवति अकारादावंचतौ परतः ।। ष इति किं ! कारीपगंध्यापतिामः । पुत्रपत्योतिर्यक । तिर्यचौ । तिर्यश्चः। तिम्भ्यां । ए रिति किं ! कारीषगंध्याकुलं ।। इति किं ! तिरश्चः । तिरश्ची । कत्कोः षेऽचि ॥२६७॥ कोः कद् भवति ___ *यंतर्गेरीदपोऽनात ॥ २५९ ॥ द्वयंत- षसे अजादौ धौ परे । कदजः । कदन्नं । कदभ्यों अनवर्णातात् गेश्वाप: ईत्वं स्यात् । द्वीपः। शनं । प इति किं ! किमो राजा । कूप्टः । अंतरीपं । सभीपं । नापं । वीपं । अनादिति | कश्वः । अचीति किं ! कुभोजनं। किं ! प्रापं । परापं । रथवदे ॥२६८॥ कोः कद् भवति रथदेशेऽनोरुः ॥ २६० ॥ देशार्थेऽनोः पर- वदयोः परतः। कद्रथः । कद्वदः बसेऽपि-कद्रयो स्थापः उर्भवति । अनूपः । देशे इति किं ? | राजा ! कद्वदः खलः । अन्वीपो ग्रामः । तृणे जातौ ॥ २६९ ॥ कोः कद् भवति छारकेन्यस्य दुक ॥२६१॥ छे कारके तुणे द्यो जात्यर्थे । कतृणं । कुतृणान्यन्यत्र | चान्यस्य दुगागमो भवति।अन्यदीयाअन्यत्कारका कत्तिः ॥ २७० ॥ कोः किमो वा त्रौ द्यौ * गगोत्सुकोत्यास्थितास्थाशाशिष्यताभस्य परे कन्निपात्यः । कत्त्रयः । कतिः। ॥ २६२ ।। तातभातवर्जितस्यान्यस्य दुगागमो का पथ्यक्षे ॥ २७१ ॥ कोः का भवति भवति रागादिषु परतः । अन्यद्रागः । अन्य- | पथ्यक्षयोः परतः । कापथः । काक्षः । दुस्मुकः । अन्यदूतिः । अन्यदास्थितः । अन्य- *अल्पे ॥ २७२ ॥ ईषदर्थ कोः का भवति। दास्या । अन्यदाशा । अन्यदाशीः ।अताभस्येति । ईषन्मधुरं--कामधुरं । काकटुकं । कालवणं । किं ! अन्यस्यान्येन वा राग:----अन्यरागः पुरुष वा ।। २७३ ॥ कोर्वा का स्यात् पुरुषे वाऽर्थे ।। २६३।। अताभांतस्यान्यस्यार्थे वा | परतः । कापुरुषः, कुपुरुषः। दुग भवति । अन्यदर्थः । अन्यार्थः । ___ कवं चाणे ॥ २७४ ॥ कोः कवादेशो +प्यस्पेश बेदृत्के मातरि ॥२६४॥प्यांत- भवति का च वा उणे परे । कवोष्णं । कोष्णं । म्य बसे अकार ऋकार ककारांते मातरि यौ वा | कदुष्णं । ईश भवति । कारीषगंध्या माता अस्य कारीषगं- xमांस्पाकमांस्पचने ॥ २७५ ॥ मांसस्य धीमातः । कारीपगंध्यामातः । कारीषगंधीमाता। पाकपचनयोःपरतःखं वा निपात्यतामांस्पाकः । कारीषगंध्यामाता । कारीषगंधीमातृकः । कारी- मांसपाकः । मांस्पचनं । मांसपचनं । पंगध्यामातृकः । प्यस्येति किं ! इभ्यामाता || समः ख तते ॥ २७६ ॥ समस्तते परतः व इति किं ? कारीषगंध्यागाता। खं वा स्यात् । सततं । संततं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy