SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ शब्दादिनंद्रिका | ०४० २। मधुवृत्तिः ] * स्कृसि ॥ २७७ ॥ समुट्रकस्य कृञोऽवयवे सकारे परे समः खं या भवति। सस्कर्ता। संस्कर्ता । सीति किं ? संचस्कार । ● सन्तुमोर्मनः कामे || २७८ || सम्तुमोः खं भवति मनसि कामे च परतः । समनाः । कामः । भोक्तुमनाः । भोक्तुकामः । *व्येऽवश्यमः || २७९|| अवश्यमः खं भवति व्यसं परतः । भवश्यकर्तव्यं । अवश्यदेयं । * पृषोदरादयः || २८० ॥ पृषोदरप्रकाराः शब्दाः साधवो भवति। पृषदुदरमस्य पृषोदरः । तखमत्र | वारिणो बाहक . - बलाहकः | रौति मयूरः । शवानां शयनं श्मशानं । पिशि. तमभाति पिशाचः । उयों कर्णो अस्य उलूकः । मेहनस्य वस्य माला मेखला । जीवनस्य मूतः बंध: जीमूतः । उर्ध्वं स्वमस्य उलूखलं । मुहुः स्वनं लाति मुशलः । दिवि ओको येषा ते दिबौकसः । को जीर्यतीति कुंजरः । मयां शे महिषः । बलं बर्द्धयति बलीवर्द्ध: । हलस्य ईषा इषा । लांगलीषा | कुलान्यटतीति कुलटा । न स्त्री न पुमान् नपुंसकः । नास्मिन्नकं दुःखमस्तीति नाकः । न आप्यतेऽसौ नापितः । न मीयतेऽसौ नमेरुः । नांतरेण भवतीति नांतरीयकं । शकस्यधुः शर्कधुः । कर्केधुः । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धूनां तदर्थातिशयेन योगस्तदुच्यते पंचविधं निरुतं ॥ | 1. दिग्भ्यस्तीरस्य तारः ॥ २८९ ॥ दिखा चिभ्यः परस्य तीरस्य तारादेशो भवति । दक्षिणतारं । उत्तरतारं । पूर्वतारे । दिग्भ्य इति किं! गंगातीरं । उत्तरसूत्रस्थवाग्रहणेन सिंहावलोकित : न्यायेन दक्षिणतीरमपि स्यात् । 1 *पि विसायादाऽहूनस्याहून २८२॥ स्विसाद् विसायाभ्यां वाइस्पाइनु वा स्यात् को १६३ 1 परतः । द्वयहनि । द्वयद्दिद्वय दे। यावदहनि । यावदद्दि | यावद । व्यहनि । व्यहि । व्यह । सायाहनि । सामाद्दि | साया । रियविसायादिति किं । पूर्वा। मध्या । *स्वचिनस्याविष्टाष्टपंचभिमखिन्नद्रव स्वस्तिकस्य दी: कर्णे ॥ १२८३ || स्वचिह्नवा+ चकस्य कर्णे द्यौ दीर्भवति विष्टादीन् मुक्त्वा । दात्राकर्णः । द्वयगुलाकर्णः । शंकुकर्णः । स्वाचिस्येति किं ? शाभनकर्णः । लंबकर्णः । अविष्टादेसि किं ! विष्टकर्णः । अष्टकर्ण: । पंचकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । श्र्वकर्षः । स्वस्तिककर्णः । नटितिषिव्याधिरुचिसहितनौ कौ बाग्गेः ॥ २८४ ॥ नद्यादिषु कियेतेषु परेषु वा चो गेध दीर्भवति । उपानत् । प्रावृत् । प्रावृट् मर्मावित् । नीरुद्र | जलासट् । परीतन् । * हविर्युक्त कपालगडष्टनः ।। २८५ ।। अप्ट्नः कपाले गवे च हविषि युक्तार्थे च दीर्भबति । अष्टाकपालं हविः । अष्टागवं शर्कट । हविर्युक्त इति किं ? अष्टकपालः । अष्टगुः । *खौ ॥ २८६ ॥ अप्टन दीर्भवति खौ। भष्टापद : कैलासः । अष्टाचत्रा अष्टाविटपः । खाबि ति किं ! अष्टकर्मच्छित जिनः । * गिरिवनेऽजनकोटरादेः ॥ २८७॥मिरिखनयोः परतः भजनादीनां कोटरादानां च दीर्भवति खौ? अंजनागिरिः । किंशुलुकागिरिः । कुक्कुटा गिरिध इत्यादि । कोटरावण | मिश्रकावणं । इत्यादि 4 अजनकोटरादरिति किं ? कृष्णगिरिः । नंदनबनं । खाविति किं ? अंजनगिरिः । कोटरवनं । *बच्छरादीनां मत्यनजिरादेः ॥ २८८ ॥ शरीदानां च मतौ त्ये दीर्भवति अजिरादरित्यक्त्वा । उदुंबरावती । शकाब्दी । पुष्क
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy