SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १६० सनातन जैनग्रंथमालायां --- कस्योदो भवति । उदधिः । उदपेषं पिनटि । उदवासः । उदवाहनः । * योश्च खौ ॥ २२५ ॥ उदकस्य प्राकू पदस्य पोश्च खावुदो भवति । उदमेषः भौदमेषिः । उदवाहः । भौदवाहिः । शीतोदा । क्षीरोदा । लवणोदः । फालोदः । स्वाविति किं ! पर्वतः । [ जैनेंद्र भुवः कुटिकुसेा २३१ ॥ कुटिकुंसयो: परतो श्रुबঃ प्रो भवति भश्वांतादेशः । भ्रुकुटि । अकुटि: । भ्रुकुंसः । अकुंसः । स्वित्यझेः कृति ॥ २३२ ॥ भजंतस्याशेः प्रो भवति विकृति परतः । स्वंमन्या । हरिर्णिमन्या । कामिन्या । रोहिणिमन्या | *बो || २२६ ।। पूर्वपदस्य बोध उब्बा स्वात् । देवदतः । देवः । दत्तः । भीमसेनः भीमः । सेनः । सत्यभामा । सत्या । भामा ! I *इक: मोऽङीयुब्यणशेः ॥ २२७ ॥ इगतस्य प्रो वा स्यात् बौस चेदिक ङीत्यः इयुवोः स्थानी यणादेशो शिश्व न भवति । लक्ष्मीपुत्रः । कक्ष्मिपुत्रः । ग्रामणीपुत्रः प्रामणिपुत्रः। यवलुपुत्रः । यवद्धपुत्रः खलपुपुत्रः। खलपूपुत्रः । इक इति किं ? स्वट्वापादः । अयादेरिति किं ? गार्गीपुत्रः । श्रीकुलं, भ्रुकुलं । कौमृदगंधीपतिः । वृषलीभूतं । क्यापोः कचित्खौ || २२८ ॥ ङी आप इत्येवमंतस्य क्वचित् प्रो भवति । रेवतिभित्रः महित्राता । शिलवहः । मंदुरजं । कचिन्न स्यात् । नांदीमुखं । गंगाद्वारं कचिद्वयं । पृथि दः, पृथिविदत्तः । गंगादेवी । गंगदेवी । क्वचिदन्यत्-तीर्थंकरः तीर्थकरः । ब्याप इति किं । श्रीपुरं । स्वाविति किं ! नदीस्रोतः । त्वे ।। २२९ ।। ङ्यापोस्त्वे कचित प्रो भवति । रोहिणित्वं । रोहिणीत्वं । अजत्वं । ममात्वं । * माषीष्टकस्यांतस्य च भारितूलचिते ॥ २३० ॥ मालादीनां तदंतानां च भार्या - दिषु परतः प्रो भवति । मालभारी । मालभारिणी । उत्पकमाकमारिणी । इषीकतूलं । गुंजेषीकतूलं । इष्टकचितं । पकेष्टकचितं । रिति किं ? दोषामन्यमह: । दिवामन्या रात्रिः मुमचः ॥ २३३ ॥ भजतस्माशे: मुम् भवति स्विकृति परतः । ननमेजयः । स्तनंयः । प्रियंवदः । क्षेमंकर: । अच इति किं १ विद्वन्मन्यः । अमेकाचोऽम्बत् ॥ २३४ ॥ एकाचोऽजंतस्याम् भवति स्विकृति भमीव चास्मिन् कार्य स्यात् । गांमन्यः । स्त्रींमन्यः । नरंमन्यः । एकाच इति किं ? लेखा भूमन्या । च इति किं ? विन्मन्यः । सत्यागदास्तो: कारे ॥ २३५ ॥ सत्यादीनां कारे परे मुम् भवति । सत्यंकारः । भगदंकारः । अस्तुकारः । । *भ्राष्ट्राग्न्योरिंधे ।। २४६ ॥ इंधे मुम् भवति भ्रष्ट्राग्न्योः । भ्राष्ट्रभिधः । अग्निमिषः । द्रोणयोः करणे ॥ २३७ ॥ मनयोः करणे द्यौ मुम् भवति । भद्रंकरणं । उष्णंकरणं । 1 -- गिलगिलगिलयोरगिकस्य ॥ २३८ ॥ गिलांतमुक्तस्याजंतस्य गिलगिलागिलयोः मुम् भवति । तिमिंगिलः । तिमिंगिलगिलः । भगिलस्येति किं । तिमिंगिकं गिळतीति तिमिंगिलगिलः । 1. धेनुभव्यामध्यंदिनकोकंपृणानभ्यासमित्याः ॥ २३९ ॥ धेन्वादीनां भव्यादिषु मुम् निपात्यः । धेनुंभव्या । मध्यंदिनं । लोकंपूण: । जनभ्यामित्यः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy