________________
शब्दार्णवचद्रिका । म. ४ । पा. ३१
विष्ण्विंद्रहीने धौ गनीत्वे न स्त:। माग्निमारुत:। ल्याणीपश्चमा रात्रयः कल्याणीमनोज्ञ: कल्पणीभाग्निबारुणी । ऐपीति किं ? अग्नामरुतौ । भक्ती:। स्त्रियामिति किंकल्याणीप्रधानः । भविष्णिचंद्र इति किं ? भाग्नावैष्णवं । माग्नेंद्र । तसादौ ॥१८९।। तसादिषु परत: स्त्री पुं
उपासोषसः ॥ १८३ ॥ उषस उषासा वद् भवति । तस्यास्ततः। तस्या-तत्रायया प्रकृत्या इत्ययमादेशो भवति देवताहूंढे । उषश्च नक्तं च यथातथा|अजव्याआध्यतरा आब्धतमा इत्यादि। उपासानक्तं । उपासानक्ते।
•हति भो जातिश्च ।।१९०॥ स्त्री जातिरन्या दिवो यावा ॥१८४॥ दिवो बावा इत्य- च भसंज्ञा हृति पुंवद् भवति । गार्गायण्याः अपयमादेशो भवति देवताटे । घौश्च श्मा च त्यं-गार्गो जामः। गार्गिको जाल्मः । एन्यां साधुः चावाश्मे । द्यावाभूमी ।
एत्यः। हस्तिनीनां समूह: हास्तिको भ इति किं? दिवस पृथिव्यां वा ॥१८५॥दिवः दिवस- कठीलप्यं ॥ भवति पृथिव्यां देवताद्वंद्वे वा । दिवस्पृथि- xaऽग्निः ॥ १९१॥ भग्निः पुंवद् भवति ज्यौ । द्यावापृथिव्यौ।
| डे परतः । भग्नायी देवताऽस्य भाग्नेयः । नियमातरपितरौ ॥ १८६ ॥ मातृपित्रोद्वे मार्थोऽयं योगः । ढेऽग्निरेव पुंवद् नान्यः । योररादेशो वा निपात्यः । मातरपितरौ । श्यैनेयः । रौहिणेयः । मातापितरौ ।
*गुणस्त्वतलि ॥ १९२ ।। गुणवचनं त्वतलो *स्न्यसुपि सर्व पुवत् ॥१८७॥ स्निसंज्ञकं परतः पुंवद् भवति । पट्वयाः भावः पटुत्वं, सर्व पुंवद् भवति असुपि परतः । सर्वासां प्रियः पटुता । मृदुत्वं । मृदुता गुण इति किं ? कठीत्वं । सर्वप्रियः । भवत्याः पुत्रः-भवत्पुत्रः । एकक्षीरं । +बहल्पार्थः शसि ॥ १९३ ॥ बहर्थोऽल्पासर्वकाम्यति । स्नीति किं ! विद्यानिवासः । असु-र्थश्च शसि हृति पुंवद् भवति । बढीभ्यो देहि पीतिकि ? सर्वस्यै । यस्याः । तस्याः । सर्वमिति | बहुशो देहि । अल्पशो देहि । किं.सर्वा प्रिया अस्य सर्वप्रियः । सर्वमनोज्ञः । +मृगक्षीरादिषु ॥ १९४ ॥ एषु वृतिपदेषु इत्यादिनिषेधविषयेऽपि यथा स्यात् । | यत्पूर्वपदं तदस्त्रियामनेकार्थे च यौ पुंवद् भवति। अव्यक्त पंस्कादनरेकार्थेऽहटप्रियादौ स्त्रियां मृग्याः क्षीर मृगक्षीरं । कुक्कुटांडं । मृगपदं । ॥ १८८ ॥ स्त्री उक्तपुंस्कात् पर: स्त्रीत्यः क्यमानिनोः ॥ १९५ ॥ क्याछि मानिनि सत्यवर्जित: एकार्थे डडंतप्रियादिवर्जिते स्त्रियां च परत: स्त्री पुंवद् भवति।एनीवाचरति एतायते। वर्तमाने द्यौ पुंवत पुलिंगवद् भवति । दर्शनीया हरितायते । दर्शनीयां मन्यते दर्शनीयमानी । मार्या यस्यासौ दर्शनीयभार्यः। शोभनभाईचारू- | शोभनमानी । जंघः। प्रसूतभार्यः। स्त्रीति किं प्रामाणि कुलं दृष्टि- न घुइतकोङ ॥ १९६ ॥ वोहृतम्ब यः रस्य प्रामणिदृष्टि: उक्तपुंस्कादिति किंमालाबंदा- ककारस्तदुरु स्त्री पुंबन्न भवति । पाचिकाभार्यः । रिक:। तनुकेशीभार्यः। अनूरिति किंवामोरूभार्यः पाचिकातः । पाचिकायते । पाचिकामानिनी । एकार्थ इति किंकल्याण्या: माता कण्याणीमाता लाक्षिकीशाटिकः । लाक्षिकातः । लाक्षिकायते । अप्रियादाविति किंकल्याणी पञ्चमी आसां क- काक्षिकामानिची । वुहृद्ग्रहणं किं ! मूकमार्यः ।