________________
शब्दार्णवचंद्रिका । ●४
लघुवृत्ति: ]
एतद् द्वयमधिकृतं ज्ञेयं ! वक्ष्यति -कायाः स्तोकादेः । स्तोकान्मुक्तः । द्याविति किं ? निस्तोकः । प्रागो: uraधिकारः । अनुवधिकार प्राणानङादेशात् ।
कायाः स्तोकादेः ॥ १४९ ॥ स्तोकादिभ्यः परस्याः कायाः अनुप भवति । स्तोकान्मुक्तः कतिपयान्मुक्तः । अल्पान्मुक्तः । अनिकादागतः अभ्यासादागतः । दूरादागतः । विप्रकृष्टादागतः । कुच्छाल्लब्धः । स्तोकादेरिति किं ? वृकाद् भयं
।
कभयं ।
१५५
इति किं ! नदीकुकुकुटिका । खाविति किं ? मक्षसौंड: ।
*कारे प्राचां हलि ॥ १५८ ॥ मद्ध ईपोऽनुप भवति कादौ प्राचां देशे कारविषये । इलेद्विपदिका । समिधिमाषकः । कार इति किं ? अभ्याहितपशुः । माचामिति किं ! यूमवृष: । हलीति किं ? अविकटोरणः ।
visar || १५७ || अदंतात हलंताच्च परस्या ईपोऽनुप भवति । बनेहरिद्रकाः। कूपेपिवाचकाः । त्वचिसारः । दृषादिभाषकः 1 अद्धक
मध्याद् गुरौ ।। १५९ ॥ मध्यांताभ्यां ईपोऽनुप भवति गुरौ धौ परतः । मध्येगुरुः ।
अंतेगुरुः ।
ब्राह्मणाच्छंसी || १५० ॥ अत्र कानुन निपात्यः । ब्राह्मणाच्छंसी ।
1
ट ओजः समस्तपसः || १५१ । एभ्यो भैकस्यानुष् भवति । ओजसाकृतं । सहसाकृतं । मंभसाकृतं । तपसाप्राप्तं । अंजसाकृतं । 1 +पुंसानुजजनुषांधौ ॥ १५२ ॥ एतौ कृतटापौ निपात्यो । पुंसानुजा कन्या । जनुषा जन्मनांव :- जनुषांधः ।
rers मस्तकात स्वांगात् ॥ १६० ॥ मूर्धमस्तकवर्जिताद् स्वांगात् अकामे द्यौ परतः ईपोऽनुप भवति । कंठेकालः । उरसिलोमा । उदरेमणिः । शिरसिशिखः । अकाम इति किं ! मुखे कामोऽस्य मुखकामः । अमूर्धमस्तकादिति किं ? मूर्धशिखः । मस्तकशिखः । स्वांगादिति किं ? पानशौडः ।
डव्यात्मनः ॥ १५३ ॥ डडंते द्यौ परे आत्मनः टोsनुभवति । आत्मना पंचमः । आत्मनाषष्ठः ।
*बंधे घाव वा ।। १६१॥ अद्धलंतादीपोsनुब्भवति बनाती मते परे । हस्तेबंध: । हस्तगंध: । चक्रेबंधः । चक्रबंधः । पञीति किं चक्रबद्धः ।
* मनसश्वाज्ञायिनि ॥ १५४ ॥ मनः शब्दादात्मनश्वाज्ञायिनि परे टानुब्भवति । मनसाज्ञायी । मात्मनाज्ञायी ।
कृति बहुलं ॥ १६२ ॥ भद्धलंतात पसे. दंते बहुलं ईपोऽनुप भवति । प्रवाहे मूत्रितं खौ ॥१५५॥ मनसष्टानुब्भवति खुविषये । भ्रस्मनिहुतं । उदकेविशीर्णं । पात्रेसभिताः ।
मनसागुप्ता | मनसागता ।
* केः परात्मनः ।। १५६ ।। परात्मभ्यां केरनुब्भवति स्वौ । परार्थ पदं पुरस्मैपदं । पर-स्मैभाषः । आत्मनेपदं । आत्मनेभाषः । परात्मन इति किं तद्धितं ।
कचिन्न भवति - ग्रामकारकः । कचिद् विभाषा । सरसिरुहं, सरोरुहं । कचिदन्यदेव - हृदयं स्पृशतीति हृदिस्पृक् । ष इति किं ! धन्वनि कारकोऽस्य धन्वकारकः । कृतीति किं ? अक्षधूर्त: ।
|
+ययोनिमतिचरेऽपः ॥ १६३ ॥ अशब्दादीपोऽनुप भवति यादिषु परतः । अप्सच्य अप्सुयोनिः । अप्सुमतिः । अप्सुचरः । + ॥ १६४ ॥ अयः ईपोऽनुब्भवति