________________
स्कृतिः ]
शब्दार्णवचंद्रिका । अ.४। पा • ३ । दशीति कि ? कश्चित् । रेरिति किं स्वाहि । बा ऋणं । वध्वृणं । कर्तृ अश्यः। कर्मयः । मत इति किं ! मुनिते । देवा याति । कन्य लकारः । कन्यस्कारः । ऋतीति कि "मति ॥ ११५ ॥ मतो रेर्भवति भकारे दंग । भक इति कि स्वाता वृक्षे। . परे । सर्वोऽस्ति । अतीति किं ! स एषः। । *दिनो हज्युत् ॥ १२४ ॥ दिवः पदस्य
गोड ।। ११६ ॥ गोरेङ पदे अति परतः हकि परे उद् भवति । पुम्यां । युभिः। पुभ्यः। एक वा स्यात् । गो भग्रं, गोगं, गवानं ! गोरिति युषु । हरीति किं ! दिवौकसः । किं ! योऽयं । एए इति किं ! चित्रग्वप्रं। तोऽनम्से सारसोः खं ॥ १२५ ॥ तका.
भवोऽनक्षेऽचि ॥ ११७ ॥ गोरेक: अवा- | रस्थानिनः सकारात् सोः खं भवति हस्यनसे। देशो भवति वा अक्षवर्जितेऽचि परे । गवाग्रं, गोय।। स ददाति । एष रक्षति | मनन्स इति कि! गवेश्वरः, गवीश्वर । गवर्ण । गणं । अनक्ष इति । असो गच्छति । अनेषो गच्छतिांसादिति कि! किं ! गो-अक्षं गोक्ष । पदे इति किं ! गबे-गवां । सकः पचति । एषको हसति । हलीत किं!
*इंद्रे ॥ ११८ ॥ गोरेङः भवो भवति इंद्रे | सोऽर्थः । एषोऽत्र । परतः । गवेंद्रः।
__ *तदोऽहिपूर्ती ॥ १२६ ॥ तत्स्थानिनः स. बातायनेऽक्षे ॥ ११९॥ वातायनेऽर्थे गोरे कारात् सोः खं भवत्याचे परतः पादपूरणे । भवो भवत्यक्षे परतः । गवाक्षः । वातायन इति
सैष दाशरथी रामः सैष राजा युधिष्ठिरः। किं ! गो-अक्षे-गोक्षं।
सैष कर्णो महात्यागी, सैप पार्थो धनुर्धरः ॥ *पान्नानितौ ।।१२०॥ पसंज्ञकादितिशब्द.
| अहिपूर्ताविति किं ! स एष भवतो राजा वर्जितेऽपि परे यदुक्तं तन्न भवति । भो देव- योऽन्याय्ये पथि वर्तते । दत्ता ३ इदमानयाअनिताविति कि सुमंगला ३ | क्रीमतन्यवस्यादेः प्रायः ॥ १२७ ॥ भवइति । सुमंगलेति ।
गेरादेः खं भवति क्रीजतन्योः परतः प्रायः । *देः ॥ १२१ ।। दिसंज्ञकाद् यद् प्राप्नोति वक्रयः । अवक्रयः । वतंसः । अवतंसः । तन्नास्त्यचि परतः । मुनी अत्र । पटू इमौ। धाअनझपेः ॥ १२८॥ अपेरादेः ख भवति दे इमे । भभी भवाः ।
पानयोःप्रायःापिहिताअपिहितापिनद्धं।अपिनदं। *वेकोऽसेऽस्वे प्रः॥१२२॥ इकः भस्वेऽचि संपयुपात् कुः सुड़ भूषे ॥ १२९॥ समापरतः प्रो वा भवत्यसे पदे । दधि अत्र । दध्यत्र। दिभ्यः परस्य कत्रः सुड भवति भूषार्थे । संस्कनदि एषा । नषा । मधु इदं । मध्विदं । इक | | रोति । समस्करोत् । संचस्कार । परिष्करोति । इति किं ! मुनयाचर व्रतं । अस इति कि! परिचस्कार | उपस्करोति बालं । उपास्करोत् । बध्वानमं । नचुदकं । पद इति किं ! नयौ। उपचस्कार कन्या । भूष इति किं ! उपकरोति । बध्यो । भस्व इति !ि नदीयं ।
समवाये ॥ १३० ॥ संपर्युपात् नः समऋत्यकः ॥ १२३ ॥ अकः ऋकारे लकारे बायेऽर्थे सुट भवति । तत्र नः संस्कृतं । संस्कृतो ब वा पो भवति । मह ऋषिः । महर्षिः। खट्व। मरिचैयूषः । श्यः । खट्वयः । धूलि ऋतुः, धूल्यतः। उपाद प्रतियत्नकतवाक्याभ्यागारे