________________
शब्दार्णवचद्रिका .111101
१४३
शयाधताद् टो वा स्यात् हे। उपककुभं । कल्याणीपंचमीकः पक्षः। । उपककुप । प्रतिसमिधं । प्रतिसमित् । गिरे- मानेतुः ॥१४९॥ भवाचिनः परात् नेतृबहिः बहिगिरं । बहिगिरि । उपपौर्णमासं । शब्दादत्त्वं स्यात् । मृगों नेता आसा-मृगनेत्रा उपपौर्णमासि । उपाग्रहायण । उपानहायणि। | सत्रयापुष्यनेवाभादिति किं दखनेतृक सैन्यं ।
* नद्याः ॥ १५१ ॥ नदीशब्दांताहो वा लोनोऽतर्बहिया ॥ १५०॥माभ्यां परात् स्यात् । उपनदं । उपनदि ।
लोग्नः अत्त्वं स्यात् बसे । अंतर्गतानि लोमान्य•स्येः ॥ १४२ ॥ स्थिपूर्वायाः नद्याः | स्य अंतर्लोमः । बहिर्लोमः । टो भवति हे।पंच नद्यःसमाहृताःपंचनदीसप्तनदं। नबबहोचो माणवचरणे ॥१५१ ॥
* गोदावर्याः॥१४३॥ स्थिपूर्वाद् गोदावरी- | नञ्जबहुभ्यां परात ऋक्छब्दात अत्त्यो भवति शब्दात् टो वा स्यात् । द्विगोदावरं । सप्तगोदावरं। | यथासंख्यं माणवे चरणे च वाच्ये । न विद्यते
* सरजसोपशुनानुगवं ॥ १४४ ॥ एते ऋचोऽस्म अनृचः माणवकः । बढचो ब्राह्मणः। टांताः निपात्यंते हसे । सह' रजसा सरजसम- | माणवचरण इति किं अनुक्कं सामाबवृकं सूक्तं । भ्यवहरति । शुनोंतिकमुपशुनमास्ते । टे वस्योत्वं । *नाभेः खौ ॥१५२॥ नाभ्यंताद् बसादत्यो गवामन्वायतं-अनुगवं यानं ।
| भवति खौ । हिरण्यं नाभौ यस्य -हिरण्यनाभः । स्वांगाद्वेलिसकथ्नः ॥ १४५॥ खांगवा- पद्मनाभः । ऊर्णनाभः । चकाद् अक्ष्ण सक्थ्नश्च बसे टो भवति । विशाले | ननव्युपत्रेश्चतुरः ॥ १५३ ॥ एभ्यःपरात अक्षिणी अस्य-विशालाक्षः । कल्याणाक्षः । चतुःशब्दात अत्त्वं स्यात् बसे।अदृश्यानि चत्वारि गौरे सक्थिनी अस्य-गौरसक्थः स्वक्षी।अतिसक्थी। येनासौ अचतुरः । विगतानि चत्वारि यस्य स्वांगादिति किं ! स्थूला क्षिरिक्षुः । ब इति किं | विचतुरः । समीपे चतुणा--उपचतुरं । त्रयो वा वामाक्षि।
चत्वारो वा -त्रिचतुराः। दुण्यंगुलेः ॥ १४६ ॥ द्रुणि दारुविषये अं- सोः ॥ १५४ ॥ सुपूर्वाञ्चतुरोऽत्त्वं स्यात् । गुलेबसे टो भवति । द्वे अंगुली अस्य-द्वयंगुलं । शोभनानि चत्वारि यस्यासौ सुचतुरः। व्यंगुलं । चतुंरगुलं दारु ।
प्रातर्दिवाश्वसः ॥१५५।। सुपूर्वाद प्रातरा*द्विनेनों वा ॥१४७॥ द्वित्रिभ्यां मूर्ध्नः | देरत्त्वं स्यात।शोभनं प्रातरस्य सुप्रातः।सुदिवः।सुश्वः। टो वा स्याद् नसे । द्विमूर्धः। द्विमुख़् । त्रिमूर्द्धः। प्रोष्टेण्यजात्पदः॥१५६॥ प्रोष्ठादेःपरः पदो त्रिमूर्दा ।
| निपात्यते । प्रोष्ठस्येव पादावस्य--प्रोष्ठपदः एणी• *मधानहट्स्त्रीप्रमाण्योरः ॥१४८॥ प्रधा- | पदः । अजपदः । अत्त्ये पदभावः। नभूता या डडंता स्त्रीप्रमाणीशब्दश्च तदंताद् । चतु:शारेरश्रिकुक्षे: ॥१५७॥चतुःशारिपूर्वाबाद् अत्यो वा स्यात्।कल्याणी पंचमी आसां कल्या- भ्यां आश्रकुक्षिभ्यामत्त्वं स्यात् । चतस्रोऽश्रयोऽस्य णीपंचमा रात्रयः । कल्याणीषष्ठा भार्याः । स्त्री | चतुरश्रः । शारिरिव कुक्षिरस्य शारिकुक्षः।। प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुंबिनः । ननदुःसो सक्थिहले ॥ १५८ ॥ नमाप्रधानग्रहणं किं ? कल्याणी पंचमी यस्मिन् | दिपूर्वाभ्यां सक्थिहलिभ्यां अत्यो वा स्यात ।