________________
सनातनचनमेषमालाषा
[जैनेंद्र--
न विद्यते सक्थ्यस्य-असक्थः असक्थिः। दुःसक्थः। विहितात् स्यात् परान्मासात ठो भवति । पंच मृदुसाक्थि। मुसक्थः । मुसक्थिः । अहलः। तिरस्य पंचक पंचको मासोऽस्य पंचकमासिकः। महालिः । दुईलः । दुईलिः । मुहलः सुहलिः । | विंशकमासिकः । भृतित्यादिति किं ! सुमासः ।
अस मजायाः ॥१५९ ॥ नत्रादिपूर्वाद सुपूत्युत्सुरभेर्गुणे गंधस्यः॥१६८॥स्वाप्रजाशब्दास स्यात् । न विद्यते प्रजा अस्य अ- दिभ्यःपरम्य गुणवाचिन:गंधस्य बसे इकारादेशो प्रजाः। अपजसौ । अपजसः। दुःप्रजाः। सुमजाः। भवति । शोमनो गंधोऽस्य सुगंधिः। पूतिगधिः।
* मंदाल्पाच्च मेधायाः ॥१६०॥ आभ्या उदधिः । सुरभिगंधिः । स्वादेरिति किं ! तीनपरात् नत्रादिपूर्वाच मेधाशब्दात् अस स्यात् बसे। गंधो हिंगुः । गुण इति किं ! शोभनगंधास्तगमंदमेधाः। अल्पमेधाः। अमेघाः।दुर्मेधाः।सुमेधाः। गरादयोऽस्य सुंगधः आपणिकः ।
धर्मात केवलादन ॥१६१॥ केवलो धर्म- वाऽसे ॥१५९ ।। अल्पार्थे वर्तमानस्य शब्द एवं यत्रोत्तरपदं तदंताद् बसात् अन स्यात्। तस्येवों स्याताघृतस्य गंधोऽल्पमस्मिन् धृतगंधिः । साधूनामिव धर्मोऽस्य साधुधर्मा । क्षत्रियधर्मा । धृतगंध: ओदनः । सूपगंधिः । सूपगंधः । अंनतधर्मा । केवलादिति किं ! परमः स्वो | *वोपमानात् ॥१७०॥उपमानादुत्तरस्य गंधधर्मोऽस्य परमस्वधर्मः।
सर्वा स्यात् । पद्मस्येब गंधोऽस्य पद्मगंधिः । पनसुहरिततृणसोमाजभात् ॥ १६२ ॥ स्वा- गंधः । उत्पलगंधिः । उत्पलगंधः । करीषगंधिः। दिपूर्वाई जंभादन् स्यात् । शोभनो जंभो यस्य | करीषगंधः । पुनर्वाग्रहणमुत्तरत्र निवृत्यर्थे । सुजंभा । हरितजंभा । तृणजंभा । सोमजंभा । खं पादस्याहस्त्यादेः ॥ १७१ ॥ हस्त्यास्वादेरिति किं ! चारुजभः।
दिवर्जितादुपमानादुत्तरस्य पादस्य खं भवति । दक्षिणेर्मा लुब्धयोगे ॥ १६३ ॥ दक्षिणे- व्याघ्रस्येव पादावस्य व्याघ्रपात । सिंहपात । मेंति अन्नंतो निपात्यते लुब्धेन योगोदक्षिणं अंगं | पादस्येति किं ! व्याघ्रमुखः। अहस्त्यादेरिति ईमें बहुबणं वाऽस्य व्याधेन दक्षिणेर्मा मृगः ।। किं ! हस्तिपादः । अश्वपादः। महिषपादः । लुब्धयोग इति किं ! दक्षिणेम: पशुः। दासीपादः।
•संपाजानोर्बुशौ ॥१६॥ संमाभ्यां परस्य सुस्य्यादेः ॥ १७२ ॥ स्वादेः स्यादेव भानुशब्दस्य जुज्ञावादेशौ स्तः । संगते जानु- तस्य खं स्यात् बसे । शोभनौ पादावस्य सुपात् नी मस्य-संजुः । संज्ञः ।मगते प्रकृष्टे वा जानुनी | द्विपात् । त्रिपाद् । चतुःपात् । मस्य--प्रजुः । प्रज्ञः।
कुंभपधादिः ॥ १७३ ।। एते निपात्यते । वोति ॥ १६५ ॥ ऊोस्परस्य जानु-कुंम इव पादावस्य कुंभपदी । एकपदी । शकनस्तौ वा स्तः । उर्खे जानुनी अस्य-ऊर्ध्वजुः ।
रपदी । गोपापदी । सूचीपदी। गर्वशः । ऊर्ध्वजानुः ।
वयसि दंतस्य दतृ ।। १७४ ।। वयसि गजायाया निर ॥ १६६ ॥ जायाशब्दस्य | म्यमाने स्वादेः स्यादेव परस्य दंतस्य दत निए भवति । युवतिर्जाया अस्य-युवजानिः। इत्ययमादेशः स्यात् । सुजाता दंता अस्य सुदन् ।
भृतित्यान्मासाहः ॥१६७ ॥ मृतावर्षे | द्विदन् । त्रिदन् । चतुर्दन् । पंचदन् । पोडन् ।