________________
१४१
Pawanwwwwwwwwwwwwwwwwwww
लघुवृत्तिः]
शब्दार्णवचंद्रिका . पा.३॥ गजातमइतवृद्धादुक्ष्णो ये॥१०१॥जातादि- | अत्यो भवति षसे । सर्वा चासौ रात्रिश्च सर्वपूर्वादुक्षनशब्दादत्त्वं स्यात् बसे । जातश्चासौ रात्रं । पूर्व रात्रे:-पूर्वरात्रः । भपररात्रः । अर्धरात्रः। उक्षा च जातोक्षः । महोक्षः। वृद्धोक्षः । इति | महन्थ रात्रिश्व-अहोरात्र । संख्यातरात्रः । पुण्यकिं ! जातस्योक्षा-जातोक्षा।
| रात्रः । अतिरात्रः नीरात्रः । द्विरात्रः त्रिरात्रः। _*स्त्रियाः पुंसो देव च ॥१०२॥ स्त्रीच- वर्षादीर्घात् ॥ ११० ॥ वर्षादीर्षपूर्वायाः ब्दात परात पुंसोऽत्वं स्यात ढूंढे ये च । स्त्री | रात्रेरद् भवति । वर्षारात्रः । दीर्घरात्रः ।। च पुमांश्च स्त्रीपुंस । स्त्रीपुंसा विस्मयं गताः। एभ्योऽहोगः ॥१११॥ एभ्यः सर्वादिम्यः यसे-स्त्रीभूत्वा पुमान जातः स्त्रीपुंसःशिखंडी। परस्याहनशब्दस्याहादेशो भवति । सर्वमहः
* वाग्धेनुदारान् मनोऽनडुद्गोः ॥१०३॥ सर्वाहः । पूर्वाहः । अपराहः । निःक्रांताहः वागादिपूर्वेभ्यः मन आदिभ्योऽत्त्वं स्यात द्वंद्वे । निरही कथा । अष्टस्वहस्सु भवा-अष्टाही पूजा । वाक् च मनश्च वाङ्मनसे । धेन्वनुहौ।दारगवं। न समाहारे ।। ११२ ॥ समाहारलक्षणे
*चः सामयजुभ्यां ॥१०४॥ ऋचः सेऽहोऽन्हो न भवति । द्वयोरहोः समाहारः पराभ्यां सामयजुामद् भवति । ऋक् च यहः । व्यहः । समाहार इति किं ? द्वयोरहोसाम च ऋक्सामं । ऋग्यजुषं ।
र्भवः यहः उत्सवः । व्यही पूजा। नक्तंरात्रिमहोभ्यो दिवं ॥१०५।। एभ्यः पुण्यैकात् ।। ११३ ॥ आभ्यां परस्याहोपरं दिवमिति निपात्यते । नक्तं च दिवा च नक्तं- | ऽहो न भवति । पुण्यमहः-पुण्याह । एकाहः। दिवं । रात्रिंदिवं ! अहर्दिवं ।
___ * संख्याताद्वा ॥११४ ॥ अस्मात्परस्याहोपदष्ठीचोर्वष्ठीवाक्षिद्ध्वं ॥१०६॥ पदष्ठी- हो न वा स्यात् । संख्यातमहः-संख्याताहः। वादयो निपात्यंते अदंताः । पादौ चाष्ठीवंतौ संख्याताहः। च पदष्ठीवं । पद्भावष्टिखं च । ऊरू चाष्ठीवंतौ च राजाहःसखेष्टः ॥ ११५॥राजाधतात् षात ऊर्वष्ठीवं । अक्षिणी च भ्रुवौ च आक्षब्रुवं । टो भवति । जिनराजः। महाराजः। यहः ___ * चुदहषो रार्थे ॥१०७॥ च्वायंतात रार्थे | पटः । परमाहः । राजसखः । अतिसखः । समाहारलक्षणे द्वंद्वे अद् भवति । वाक् च त्वम् उरसोये ॥ ११६ ॥ उरसष्टो भवत्यो च वाक्त्वचं । श्रीसनं । वाग्दृषदं । छत्रोपानहं । प्रधानेऽर्थे । हस्तिन उर:-हस्त्युरसं । अश्वोरसं । वाकत्विषं । रार्थ इति किं । प्रावृटशरदौ। । सरोज्नोऽश्मायसः खुजात्योः॥११७॥
शुलेझिस्य्यादेः ॥ १०८ ॥ यादेः एभ्यः खौ जातौ च यो भवति पसे । जालमिव स्य्यादेःचागुलेरत्त्वं स्यात् षसे। निर्गतमंगुलिभ्यः सरः-जालसरसं । मंडूकसरसं । उपानसं । निरंगुलं । अंगुलेरतिकांत-अत्यंगुलं । द्वयोरंगुल्योः । महानसं | कनकाश्मः । स्थूलाश्मः । लोहितासमाहार:-दूचंगुलं । व्यंगुलं । व इति किंपंचागु- यस। तीक्ष्णावसं । लिहस्तः ।
निःश्रेयसः॥ ११८ ॥ निसः परात् सर्वाशाह संख्यातपुण्याचरात्रे॥१०९॥श्रेयस: टो भवति । निश्चितं श्रेयः-निःश्रेयसं । सर्वादेः परात शिस्य्यादेव रात्रिशब्दात | वसो वसीयसश्च ॥११९ ॥ असा परात्