SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायां [जैनेंद्र--- ईबतेभ्यश्च देवादिभ्यस्त्रा भवति देवान् गच्छति धूः राज्यधुरा । महाधुरं शकटं । अनक्ष इति देवत्रा गच्छति । मनुष्यत्रा गच्छतिदेिवेषु वसति किं ! अक्षधूः । देवत्रा बसति । मनुष्यत्रा वसति । । कृष्णोदकपास्यभूमेः ।। ९२ ॥ कृष्णा- सांतः ॥ ८३ ॥ सांत इत्ययमधिकारो दिभ्यः स्थिसंज्ञाञ्च परात भूमिशब्दात अद् वेदितव्यःआपादपरिसमाप्तेः,इतोऽप्रे उदाहरिष्यते। | भवति । कृष्णम्मो देशः । उदग्भूमः । पांडु *न खतेस्तेः षे ॥८४॥ स्वतिभ्यां तिसं- | भूमः। द्विभूमः, त्रिमूमः प्रासादः । कृष्णादेज्ञाभ्यां परस्य षसे सांतो न भवति । शोभना धूः | राित किं ! सर्वभूमिः । सुधूः । सुराजा । अतिधूः । अतिराजा । तरिति अत्यन्ववाद सामलोग्नः ॥९३॥ प्रत्यादेः किंधुरमतिक्रांतोऽतिधुरः।ष इति किं ! स्वक्षः। | पराभ्यां सामलोमभ्यां अत्त्वं स्यात् । प्रतिगतं __* किमः क्षेपे ॥८५॥ क्षेपे निंदायां वर्तमा- साम प्रतिसामं । प्रतिलोम । अनुसामं । अनुनात् किमः परस्य सांतो न भवति । स किंराजा | लोमं । अक्सामं । अवलोमं । यो न रक्षति । स किंगौर्यो न वहति । क्षेपे इति राजहस्तिपल्याद् वर्चसः ॥९॥ राजादेः किं ! कस्य राजा-किंराजः।। | परात वर्चसोऽत्त्वं स्यात् । राज्ञः वर्चः-राजवर्चसं नत्रः॥ ८६ ॥ नत्रः परस्य सांतो न भवति हास्तवर्चसं । पल्यवर्चसं । पसे । अनृक् । असखा । अगौः। ___ तमसोऽवसमंधात् ॥९५॥ अवादेः परात पथो वा ।। ८७ ॥ नत्रः पथ्यंतात वा | तमसोऽत्स्यात् । अवहीनं तमः-अवतमसं । संत- . सांतो न भवति । अपथं । अपंथाः। मसं । अंधतमसं । नाझेः स्यर्डः ॥८८॥ नज्ञाझभ्यां परात । तमान्यवाद् रहसः॥ ९६॥ तप्तादिपूर्वाद् स्यिसंज्ञात डो भवति पसे । न दश अदशाः। रहसोड् भवति । तप्त रह:-तप्तरहसं । अनुरहसं। अनवा:निर्गतस्त्रिंशदंगुलिभ्यःनिस्त्रिंशः खड्गः।। अवरहसं । निश्चत्वारिंशानि वर्षाणि वर्तते । नझेरिति प्रतेरुरस ईपः ॥ ९७ ॥ प्रतिपूर्वादीबंतात किं ! गोत्रिंशत् । स्येरिति किं ? असकृत् । उरसः अत्त्वं स्याद् । प्रतिष्ठितमुरसि-प्रत्युरसं । * स्यिबादवहोः ॥८९॥ स्यिबसात अब- ईप इति किं ! प्रतिगतमुरः प्रत्युरः । हुशब्दांतात डः सांतो भवति । आसन्नो दशा- गेरध्वनः ॥ ९८॥ गिपूर्वादध्वनोऽत्सांतो नामिमे--आसन्नदशाः । अदूरविंशाः । द्वौ वा भवति । प्रगतमध्वानं प्राध्वं शकटं । उपाध्वं । त्रयो वा द्वित्राः । पंचपाः । स्यिबादिति किं ! निरध्वं । गेरिति किं ! परमाध्वा । चित्रगुः । अबहोरिति किं ! आसन्नबहवः ।। | अजीवेऽक्ष्णः ॥ ९९ ॥ अजीवे वर्तमाना__*ऋकपूरप्पथोऽत् ॥९०॥ ऋगातादकारः दक्ष्णोऽत्वं स्यात् । कमलस्याक्षि-कमलाक्षं । सांतो भवति । अर्द्धर्चः । उच्चारितः । श्रियाः महिषाक्षो गुग्गुलः । गवाक्ष । रुद्राक्षं । अजी:-श्रीपुरात्रिपुरं । द्विगता आपोऽस्मिन्-द्वीपः। व इति किं ! अजाक्षि । समीप: । मोक्षस्य पंचा:-मोक्षपथः । राजपथः। *संकटात ॥१०॥ आभ्यामक्ष्णोऽत्त्वं स्याता रोऽनक्षे ॥९१।। धुरोद्भक्त्यनाराज्यस्य | संगतमक्ष्णा समक्षं । कटाकं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy