SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचद्रिका । अ • ४ पा . २ । लघुवृति: ] संघाः व्राताः । कपोतपाकाःत्राताः कापोतपाक्यः, कपोतवाक्यौ, कपोतपाकाः । त्रैहिमत्यः । म्फाद्रकुंजस्यापत्यं कौंजायन्यः, कौंजायन्यौ, कौंजायनाः । वाध्नायन्यः । अस्त्रियामिति किं 'कपातेपाका स्त्री । कौंजायनी । " * शस्त्रजीविसंघाय वा ॥३॥ शस्त्रजीविनां संघवाचिनः व्यडू वा स्यात् । शबराः शस्त्रजीविसंघः । शाबर्यः । शबरः । पौलिंद्यः । पुलिंदः । वाहीकेष्वविमराजन्येभ्यः || ४ || वाहीकेषु शस्त्रजीविसंघवाचकात् विपराजन्यबर्जितात् व्यड् भवति । कुडीवृसाः शस्त्रजीवि - संघ:-कौंडीवृस्यः । कौंडीवृस्यौ । कुंडीवृसाः । क्षौद्रक्यः । मालव्यः । वाहीकेष्विति किं ? शबरः । अविप्रराजन्येभ्य इति किं ? गौपालिः । शालंकायनः । राजन्यः । कोबव्यः । वृकाण्यण ॥ ५ ॥ शस्त्रजीविसंघात् वृकात् टेण्यण स्यात् । वार्केण्यः । वार्केय वृकाः । वार्केणी | 1 * 1 पर्शुदामनि यौधेयादेरणछाया || ६ || पर्श्वादेः दामन्यादेः यौधेयादेश्चाण छात्रावीत पर्शोरपत्यानि पर्शवः । पर्शवः शस्त्रजीविसंघः पार्शवौ । पर्शवः । राक्षसः । आसुरः । दामन्यादेश्छ:- दामनेयः शस्त्रजीविसंघ :- :-दामनीयः । दायनीयौ । दामनयः । औलपीयः । बैजवायीयः । यौधेय।देरञ्-यौधेयः । शौत्रेयः । गोत्रेऽभिजिद्विभृतोऽणो यत्र ॥ ७ ॥ जाभ्यामर्णताभ्यां गोत्रे यज्ञ भवति स्वार्थे । अभिजितोऽपत्यं - आभिजितः । अभिजित एव भिजित्यः । अभिजित्यौ । अभिजिताः । वैदभृत्यः । १३५ देर्भत्वंतात गोत्रे योऽण तदंतात यज्ञ स्यात स्वार्थे। शिखावतोऽपत्यं शैखावत्यः । शैखावत्यौ । शैखावताः । शालावत्यः | शामीवत्यः । और्णावत्यः श्रमत्यः । ते द्रिः ||९|| ते न्यादयः द्विसंज्ञाः भवति तथा चैवोदाहृतं । * * प्रकारोक्तौ जातीयः ॥ १० ॥ प्रकारवचने । जातीयो भवति । पटुः प्रकारः पटुजातीयः । मृदुजातीयः । तज्जातीयः । नानाजातीयः । कोण्वादेः ॥ ११॥ अणुप्रभृतिभ्यः को भवति । अणुः प्रकारः - अणुकः । स्थूलकः । माषकः । + कृष्णयवजीर्णसुरावदातगोमूत्रातिलब्रीहिशालल्याहिसुराच्छादने ॥ १२ ॥ कृष्णादिभ्यः तिलाद्यर्थेषु को भवति । कृष्णप्रकाराः कृष्णकास्तिलाः । यवकाः ब्रीहयः । जीर्णकाः शालयः । सुरकोऽहिः । अवदातिका सुरा । गोमूत्रकमाच्छादनं । अन्यत्र-कृष्णजातीय इत्यादि । * क्काज्झादेश्चानत्यंते ॥ १३ ॥ तात् झादेश्चानत्यंते अकार्त्स्न्येऽर्थे को भवति । अनत्यंतं भिन्न भिन्नकं । छिन्नं छिन्नकं । छिनतमकं । भिन्नतरकं । भिन्नदेश्यकं । * न सामि ॥ १४ ॥ सामिवचने प्रयुक्ते कांतात् झादेश्व को न भवति । सामिकृतं । सामिभुक्तं । सामिछिन्नतमं । *खोऽलंकर्मालंपुरुषाषडक्षाशितंगोः ॥ १५ ॥ अलंकर्मादेः खो भवति । अलंकर्मणे अलंकमर्णिः । अलंपुरुषणः । अदृश्यानि षडक्षाण्यस्य - अषडक्षीणः । आशिता गावो यस्मिन् तदाशितंगवीनं वनं । निपातनात् नुम् । वाचोऽदिस्त्रियां ॥ १६ ॥ अंचत्यं - तात् खो वा भवत्यादिकस्त्रियां । प्राङ्, प्राचीनः । उदङ् – उदीचीनः । प्रत्यङ् — प्रतीचीनः । शिखाशाकाशम्यूर्णाश्रेर्मतोः ||८|| शिखा- | अपाची । प्रतीची दिकू । स्त्रीग्रहणं किम् ;
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy