________________
सनातन जैनग्रंथमालायां
योऽस्मिन् प्रामे कठः स आगच्छतु ।। कुशाग्र इब कुशाग्रीया बुद्धिः स्वामिनः ।
एकात ॥ २०२।। बहूनामेकस्मिन् निर्धार्ये । सात् तद्विषयात् ।। २१३ ॥ सात् इवार्षे एकात डतमो वा स्यात् । एकतमो भवतां कठः विषयात छो भवति । काकश्च तालश्च काकतालं
तदिव-काकतालीयं । अंधकवर्तकीयं । अंधकइवे खुप्रतिकृत्योः कः ॥ २०३ ॥ खौ कृपाणीयं । प्रतिकृतिविषये च इवार्थे वर्तमानान्मृदः को | शर्करादेरण ॥ २१ ॥ शर्करादिभ्योऽण भवति । अश्व इवायं-अश्वकः । उष्ट्रकः । प्रति स्यात् । शर्करेव-शाकरी मृत्तिका । कापालिकं । कृतिः-अश्व इवेदं-अश्वकं रूपं । आश्वका गौपुच्छं।। प्रतिमा । गर्दभकं ।
कर्कलोहिताट्टीकण ॥ २१५॥ ताभ्या *-उश नूर्थिध्वजाचित्रे ॥२०४॥ नरिटीकण स्यात् । कर्क इव कार्कीकालौहितीकः । अर्चार्थे ध्वजे चित्रकर्मणि चाभिधेये वर्तमा- * ठण ॥२१६॥ ताभ्यां ठण स्यादिवार्थे । नान्मृदःकस्योश भवति । चंचेव चचा मनुष्यः। कार्किकः । लौहितिकः। बर्द्विका । अर्घार्थे–अर्हन् । शिवः । ध्वजे- * गोण्यादेः ॥२१७॥ एभ्यष्ठण स्यात् । तालः । कपिः । चित्रे-दुर्योधनः । भीमसेनः। गोणीव गौणिकं वस्त्रं । आंगुलिकी हरिद्रा ।
* जीवनेऽपण्ये ॥ २०५ ॥ जीवनेऽपण्येऽर्थे | *ठकशालायाः॥२१८॥एकशालाशब्दात कस्योश भवति । वासुदेव इवायं-वासुदेवः ठो भवति ठण च । एकशालेव एकशालिकः। स्कंदः । विष्णुः । अपण्ये इति किं ! हस्तिकान ऐकशालिकः । विक्रीणीते।
इति शब्दार्णवापरनाम्नि जैनेंद्रव्याकरणे देवपथादिभ्यः ॥२०६॥ एभ्यः परस्य शब्दार्णवचंद्रिकायां लघुवृत्ती कस्योश भवति । देवपथ इब देवपथः । उष्ट्रप्री
चतुर्थाध्याये प्रथम पादः वा । चामरज्जुः ।
वस्तेर्दन ॥२०७॥ वस्तञ् स्यात् । वस्तिरिव-वास्तेयी प्रणालिका ।
द्वितीयः पादः *शिलायाः ॥२०८॥ शैलाशब्दाद् ढन । * पूगायोऽनप्रणीकात् ॥१॥ पूगवाचिनो स्यात् । शिलेव शैलेयं दधि ।
मृदो न्यो भवति अग्रणीरिति विहितकत्यांतं * दच ॥२०९॥ शिलाया दच स्यात्-शिलेयं । वयित्वा । लोहध्वजा पूगा:-लोहध्वज्यः ।
शाखादेर्यः ।। २१० ॥ शाखादिभ्यो यो | लोहध्वज्यौ,लोहध्वजाः। शैव्यः,शैव्यौ। शिवयः। भवति । शाखेव शाख्यः । मुख्यः । जघन्यः । अनग्रणीकादिति किं ? देवदत्तोऽप्रणीरस्य
द्रव्यं भव्ये ॥२११॥ द्रुशब्दाद् यो निपा- | संघस्य देवदत्तकः ।। त्यते भव्येऽर्थे । दुइव भवति द्रव्यं कार्षापणं। बातम्फादस्त्रियां ॥२॥ वातवाचिन: भव्य इति किं ! दु इवायं न चेतयते। फोताञ्च न्यो भवत्यास्त्रियां स्वार्थे । नानाजातीयय
कुवापाच्छः।। २१२ ॥ अस्माच्छो भवति। | अनियतवृत्तयः उत्सेधनीविनः भारोपजीविनः