________________
सनातननग्रंथमालायां-.
सम्यक-समीचीनः । अदिकस्त्रियामिति किं ! स्यात् । घृतं प्रकृतं-घृतमयं । दधिमयं । अन्नमय। उबंता विक स्वभावतो नपुंसकलिंगा। तत्र | *अस्मिन् ॥ २६ ॥ अस्मिन्नितीबजे निषेधो मा भूत् । प्राक् प्राचीनं दिक्रमणीयं । मयट् स्यात् । घृतं प्रकृतमस्मिन् घृतमय भोजनं।
*जातेश्छो द्रव्ये ॥ १७॥ द्रव्ये वर्तमानायाः | पुष्यमयी पूजा । जातेश्छो भवति । ब्रामणो जातिरस्य ब्रामण- समूहवञ्च बहुषु तयोः॥२७॥बहुषु वर्तमानानातीयः । क्षत्रियजातीयः । सुजातीयः । दुर्जा- मृदः समूह इव त्यविधिर्भवति मयट च तयोः तीयः । द्रव्य इति किं ! बहुजातिामः । प्रकृतेऽस्मिन्निति च । अपूपानां समूहः-आपू.
अत्यन्मिङकिंझादामद्रव्ये ।। १८ ॥ण्या-पिकं । तथापूपाः प्रकृताः-आपूपिकं । मपूदिभ्यः परात् झांतात् मृदः आम् भवति न पमयं । मोदकाः प्रकृता अस्मिन् मौदकिक पर्व । चेत्स द्रव्ये वर्तते । उच्चस्तमा कथयति । उच्चस्तरी मोदकमयं । अश्वीया यात्रा-अश्वमयी। हसति । पूर्वाहेतमां । अपराहेतरां मुक्ते। पच- *भेषजादिभ्यष्टयण ॥ २८ ॥ एभ्यः टयण तितमां । जल्पतितमा । किंतमा जस्पति । | स्यात् । भेषजमेव भैषज्यं । आनत्यं । चातुवर्ण्य । किंतरां पठति । अद्रव्य इति किं : उच्चैस्तरो वृक्षः। त्रैलोक्यं ।
*विनोऽण ॥ १९ ॥ आतात् अिनंताचाम | *होत्रादेवोपधेश्छतल्ढम् ॥ २९ ॥होत्राभवति । व्यवक्रोशी । व्यवहासी । सांकोटिनं । दिभ्यश्छादयो भवंति । होत्रैव होत्राय । देव सांमार्जिनं ।
एव देवता । औपधेयं । विसारिणो मत्स्ये ॥२०॥ अस्मादण '+नामरूपाद धेयः ॥ ३० ॥ आभ्यां स्वार्षे भवति मत्स्ये । वैसारिणो मत्स्यः । धेयो वा स्यात् । नामधेयं । रूपं-रूपधेयं ।
*स्येारे कृत्वस् ॥२१॥ स्थिसंज्ञात् वा- भागाद् ॥ ३१ ॥ भागाद्वा धेयो भवति । रेऽर्थे कृत्वम् भवति । पंचवारान् भुंक्ते-पंच- | भागः । भागधेयः। कृत्वः । षट्कृत्वः । शतकृत्वः । बहुकृत्वः । स्ये- यः ॥ ३२ ॥ भागाद् यो भवति । भाग्यं । रिति किं ! वारं वारं भुक्त।
क्षेमादिभ्यः ॥ ३३ ॥ एभ्यो यो भवति । *चतुस्त्रिद्वेः सुच ॥ २२ ॥ एभ्यः सुच | क्षेम एव क्षेम्यं । मर्त्यः । अपराद्धय । भवति वारेऽर्थे । चतुरो वारान् भुंक्ते-चतुः, - +नवात् वतनखाश्च नूच॥ ३४ ॥ नवशत्रिः, द्विः ।
ब्दात् नादयो भवंति यश्च तत्पक्षे नूभावश्च । *सकृत् ॥ २३॥ एकशब्दात् बारे सुच नवं । नूलं । नूतनं । नवीनं । नव्यं । सकृदादेशश्च निपात्यते । एकं वारं सकृत् भुक्त। प्रात् पुरातने ॥३५॥ प्रशब्दात् पुरातनेऽर्थे
बहोर्धासन्ने ॥ २४ ॥ अदूरे काले क्रिया- लादयो भवंति । प्रगतं कालेन पुरातनं-पत्नं । वाचिन्यर्थे धा भवति । बहासन्नवारं भुंक्ते बहुधा | प्रतनं । प्राणं । प्रीणं । मुंक्ते । आसन्न इति किं ? बहुकृत्वो मुंक्ते मासस्य। कोऽव्यादिभ्यः ॥३६ ॥ एभ्यः को
*मयट प्रकृते ॥ २५ ॥ प्रायेण प्राधान्येन | भवति । अविरेव-अविकः । यावकः । मणिकः। वा कृतं प्रकृतं । प्रकृतेऽर्थे वर्तमानान्मृदो मयट + कुमारक्रांडनयसः ॥ ३७ ॥ कुमार