________________
सनातनजैनग्रंथमालायां
[जैनेंद्र--
-
-
. * आसिद्ध झादेदेश्यदेशीयकल्पाः॥१७१॥ स्मदोरिति किं ! तकया । यकया । अभासीति इषदसिद्धं-आसिद्धं । तस्मिन्नर्थे झाद्यतयर्जिताद् किं ! युवकाभ्यां । आवकाभ्यां । युष्मकाभिः। देश्यादयो भवति । आसिद्धं ईषदसमाप्तं पचति । अस्मकानिः । युवकयोः । आवकयोः । युष्मपचतिदेश्य, पचतिदेशीय, पचतिकल्पं । पटुदे- कासु । अस्मकासु । श्यः, पटुदेशीयः, पटुकल्पः । अझादेरिति । * झेः को दिश्च ॥१७८ ॥ प्राक् टेरग किं ! तमादिभ्यो देश्यादयो न भवति । एभ्यस्तु भवति ककारस्य च दिः। कुत्सितमज्ञातं वा ते स्युः। पटुदेश्यतमः, पटुदेश्यतरः, पटु- उचैः-उच्चकैः । नीचकैः। धिक् । धकित् । दंश्यरूपः।
| पृथक-पृथकत् । . वा सुपोप: पाक् ॥ १७२ ॥ आसिद्धे तूष्णीकां ।। १७९॥ तूष्णीमः काम् निपासुबंतात प्राक बत्यो वा स्यात् । आसिद्धः पटुः त्यते । कुत्सितमज्ञातं वा तूष्णीं-तृप्णीकामास्ते । बहुपटुः । पटुदेश्यः । बहुमुक्तं, मुक्तदेशीयं । * कत्सिताज्ञाताल्पे ॥१८० । कुत्सितार्थेषु
+न झादि: कजोऽछिमादिभ्यः ॥ १७३॥ यथाविहितं त्यो भवति । कुत्सितोऽज्ञातोऽल्पो छिन्नादिवर्जितात य: कजत्यः तदंतात झादिर्न वाऽश्व:-अश्वकः । घृतकं । जल्पतकि । भवति । अयमेषामनघोरस्माद् वा प्रकृष्टः पटुः। * अनुकंपातन्नीत्योः ॥ १८१॥ अनुकंपायां पटुकः । प्रशस्तः पटुः- पटुकः । कज इति कितनीतौ च मृदो मिङतात कजादयः स्युः । अनुकुटीरतमः । अच्छिन्नादिभ्य इति किं ! कुत्सितो कंपितः पुत्रः पुत्रकः । वत्सकः । अनुकंपितं याशातो वा छिन्नः-छिन्नकः । अयमेषामनयोरस्माद्वा चते-याचतके । तन्नीती-पुत्रक उत्संगे उपविश । छिन्नः छिन्नकः । कजम्तमादयः म्युःछिन्नकतमः, कर्दमकेनासि दिग्धकः । तूष्णीकां तिष्ठ । हंत ते छिन्नकतरः, छिन्नकरूपः, भिन्नकतमः । भि- धानकाः । तिलकाः । एहकि । अद्धकि ।। नकदेश्यः ।
| * पहचो नृखोर्वाऽजातेष्ठघलाः ॥ १८२ ॥ xअनत्यंते ॥ १७४ ॥ अनत्यतेऽर्थे यस्त्य- बहुचो मृदः नृनामः पुरुषवाचिनः जातिवर्जितात स्तदंताद झादिर्न भवति। अनत्यंतं भिन्न-भिन्नक। टधेला वा भवंति । अनुकंपितो देवदत्तः देविकः। इदनेषां प्रकृष्ट भिन्न-भिन्नकं ।
| देवियः । दविलः । देवदत्तकः । बह्वच इति कि एवात कज़ ॥ १७५ ॥ आ इवशब्दात रामकः । सामकः । नृखोरिति किं ! सुसीमकः । कजधिकृतो वेदितव्यः । तत्रैवोदाहरिष्यामः । अजांतरिति किं ? महिपकः। वराहकः । शूकरकः।
अमिबस्नेरक प्राकटः ॥ १७६ ॥ मिड अडवुञ्चोपादेः ॥ १८३ ॥ बचो नृखोमिसंज्ञकस्य च टेः प्राक् अक् त्यो भवति । रजादेरुपपूर्वात अडवुतौ त्यो स्तः ते च वा । अनुकुलितमज्ञातं वा पचति पचतकि । पठतकि । कंपितः उपेंद्रदत्तः-उपडः । उपकः । उपिकः। सर्वके । विश्वके । यके । तके।
उपियः । उपिलः । उपेंद्रदत्तकः । *युष्मदस्मदोः सुपोऽमोसि ॥१७७॥ एतयोः xउकोऽचः ख प्रकृत्या च ।। १८४ ॥ उगंसुवंत य टेः प्राक् अग् भवति अभोसि परतः। तात् परस्यानुकंपादौ विहितस्य त्यस्याजादेरादेः लवका । ममका । त्वयकि । मयकि । युष्मद- खं भवति प्रकृत्या च तदुर्गतं स्यात् । वायुदत्त :