SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १३० सनातन जैनग्रंथमालायां --- अधरादागतः । अधराद् वसति । दक्षिणाद्रमणीयं । उत्तराद् रमणीयमित्यादि । * पश्वोऽपरस्य दिगादेवाति ॥ १३८ ॥ केवलस्यापरशब्दस्य दिग्पूर्वस्य च पश्चादेशो भवति आतित्ये परे । अपरा दिग् देशः कालो वा रमणीयं पश्चात्, पश्चादागतः । पश्चाद् वसति । दिगादे: - दक्षिणाऽपरा दिग् देशः कालो वा रमणीयः दक्षिणपश्चाद् रमणीयं । उत्तरपश्चाद् रमणीयमित्यादि । | * वा द्यौ ॥ १३९॥ केवलस्यापरशब्दस्य दिगादेश्च पश्वो वा भवति अर्द्ध द्यौ परतः । अपरमर्द्ध-पश्चार्द्ध । अपरार्द्ध । दक्षिणापरस्यार्द्धदक्षिणपश्चार्द्ध । दक्षिणापरार्द्ध । 雙 उपर्युपरिष्टात् ॥१४०॥ एतौ निपात्यैौ । ऊर्ध्वशब्दाद् रिरिष्टातौ त्यौ उपादेशश्च । ऊर्ध्वा दिग् रमणीया - उपरि रमणीयं । उपरिष्टाद् रमणीयं । उपर्यागतः । उपरिष्टादागतः । उपरि वसति । उपरिष्टात् वसति । * मैनोऽदूरेऽकायाः ॥ १४९ ॥ दिकूछ - ब्दात् अदूरे दिगादौ वर्तमानात कांतवर्जितात् एनो वा भवति । अस्मात्पूर्वा दिगदूरा रमणीया पूर्वेणास्य रमणीयं । पूर्वेणास्य वसति । एवं मपरेण, दक्षिणेन, उत्तरेण । अदूर इति किं हिमवतो दक्षिणाद् वसति । अकाया इति किं ? दक्षिणादागतः । ! [ जैनेंद्रवर्जितात दिगादौ वर्तमानात आत्यो वा भवति । दक्षिणा रमणीयं । दक्षिणाद् रमणीयमित्यादि । *आऽऽही दूरे || १४४ ॥ दक्षिणादकांतात दूरेऽर्थे आऽऽही इत्येतौ त्यौ स्तः दिगादौ दक्षिणा रमणीयं, दक्षिणाहि रमणीयं । दक्षिणा वसति, दक्षिणाहि वसति । दूरे इति किं ? दक्षिणतः । दक्षिणाद् । * * दक्षिणाद वाऽऽः || १४३|| दक्षिणाद् का *उत्तरादूवा ॥ १४५ ॥ उत्तरादकांताद् आssही वा स्तः । उत्तरा रमणीयं । उत्तराहि रमणीयं । उत्तरा वसति । उत्तराहि बसति । उत्तरतः । उत्तरात् ॥ * पूर्वाधरावराणां पुरधवोऽसि ॥ १४६ ॥ पूर्वादीनां पुरादयो भवत्यसि परतः दिगादौ । पुरो रमणीयं । पुर आगतः । पुरो वसति । अधो रमणीयं । अधः आगतः । अधो वसति । अवो रमणीयं । अवः आगतः । अवो वसति । * अस्ताति ॥ १४७ ॥ तेषां पूर्वादीनां पुरादयो भवत्यस्तात परतः । पुरस्तात रमणीयं पुरस्तादागतः । पुरस्ताद् वसति । एवं - अधस्तात् । अवस्तात् । * स्येर्विधार्थे धा ॥ १४८ ॥ स्थिसंज्ञकात् विधार्थे धा स्यात् । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा । बहुधा भुंक्ते । * विचाले च ॥ १४९ ॥ विचाले द्रव्यस्य संख्यांतरापादनेऽर्थे स्येर्धा स्यात् । एको राशि क्रियते द्विषा क्रियते । त्रिधा । अनेकमेकं कुरु एकधा कुरु । 1 * वैकाद् ध्यमुञ् ॥ १५०॥ एकाद्वा घ्यमुञ् भवति विधार्थे विचाले च । एकेन प्रकारेण ऐक * अंचेरुप || १४२ ॥ अंचत्यतात् प्रागदिगुच्छब्दात वाकेबंतात दिगादौ वर्तमानात् विहितस्यास्तातः एनस्य वा उप भवति । प्राची दिग् दूराऽदूरा वा रमणीया - प्राग्ररमणीयं प्रागागतः । माग वसति । एवं - प्रत्यग् । । ध्यं । एकधा भुंक्ते । अनेकमेकं करोति - ऐकध्यं, एकधा करोति । पाकू । उदक । *द्वित्रेर्धसुश् ॥। १५१ ॥ आभ्यां धमुञ् स्यात्
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy