________________
१३०
सनातन जैनग्रंथमालायां ---
अधरादागतः । अधराद् वसति । दक्षिणाद्रमणीयं । उत्तराद् रमणीयमित्यादि ।
* पश्वोऽपरस्य दिगादेवाति ॥ १३८ ॥ केवलस्यापरशब्दस्य दिग्पूर्वस्य च पश्चादेशो भवति आतित्ये परे । अपरा दिग् देशः कालो वा रमणीयं पश्चात्, पश्चादागतः । पश्चाद् वसति । दिगादे: - दक्षिणाऽपरा दिग् देशः कालो वा रमणीयः दक्षिणपश्चाद् रमणीयं । उत्तरपश्चाद् रमणीयमित्यादि ।
|
* वा द्यौ ॥ १३९॥ केवलस्यापरशब्दस्य दिगादेश्च पश्वो वा भवति अर्द्ध द्यौ परतः । अपरमर्द्ध-पश्चार्द्ध । अपरार्द्ध । दक्षिणापरस्यार्द्धदक्षिणपश्चार्द्ध । दक्षिणापरार्द्ध ।
雙
उपर्युपरिष्टात् ॥१४०॥ एतौ निपात्यैौ । ऊर्ध्वशब्दाद् रिरिष्टातौ त्यौ उपादेशश्च । ऊर्ध्वा दिग् रमणीया - उपरि रमणीयं । उपरिष्टाद् रमणीयं । उपर्यागतः । उपरिष्टादागतः । उपरि वसति । उपरिष्टात् वसति ।
*
मैनोऽदूरेऽकायाः ॥ १४९ ॥ दिकूछ - ब्दात् अदूरे दिगादौ वर्तमानात कांतवर्जितात् एनो वा भवति । अस्मात्पूर्वा दिगदूरा रमणीया पूर्वेणास्य रमणीयं । पूर्वेणास्य वसति । एवं मपरेण, दक्षिणेन, उत्तरेण । अदूर इति किं हिमवतो दक्षिणाद् वसति । अकाया इति किं ? दक्षिणादागतः ।
!
[ जैनेंद्रवर्जितात दिगादौ वर्तमानात आत्यो वा भवति । दक्षिणा रमणीयं । दक्षिणाद् रमणीयमित्यादि । *आऽऽही दूरे || १४४ ॥ दक्षिणादकांतात दूरेऽर्थे आऽऽही इत्येतौ त्यौ स्तः दिगादौ दक्षिणा रमणीयं, दक्षिणाहि रमणीयं । दक्षिणा वसति, दक्षिणाहि वसति । दूरे इति किं ? दक्षिणतः । दक्षिणाद् ।
*
* दक्षिणाद वाऽऽः || १४३|| दक्षिणाद् का
*उत्तरादूवा ॥ १४५ ॥ उत्तरादकांताद् आssही वा स्तः । उत्तरा रमणीयं । उत्तराहि रमणीयं । उत्तरा वसति । उत्तराहि बसति । उत्तरतः । उत्तरात् ॥
* पूर्वाधरावराणां पुरधवोऽसि ॥ १४६ ॥ पूर्वादीनां पुरादयो भवत्यसि परतः दिगादौ । पुरो रमणीयं । पुर आगतः । पुरो वसति । अधो रमणीयं । अधः आगतः । अधो वसति । अवो रमणीयं । अवः आगतः । अवो वसति ।
* अस्ताति ॥ १४७ ॥ तेषां पूर्वादीनां पुरादयो भवत्यस्तात परतः । पुरस्तात रमणीयं पुरस्तादागतः । पुरस्ताद् वसति । एवं - अधस्तात् । अवस्तात् ।
* स्येर्विधार्थे धा ॥ १४८ ॥ स्थिसंज्ञकात् विधार्थे धा स्यात् । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा । बहुधा भुंक्ते ।
* विचाले च ॥ १४९ ॥ विचाले द्रव्यस्य संख्यांतरापादनेऽर्थे स्येर्धा स्यात् । एको राशि क्रियते द्विषा क्रियते । त्रिधा । अनेकमेकं कुरु एकधा कुरु ।
1
*
वैकाद् ध्यमुञ् ॥ १५०॥ एकाद्वा घ्यमुञ् भवति विधार्थे विचाले च । एकेन प्रकारेण ऐक
* अंचेरुप || १४२ ॥ अंचत्यतात् प्रागदिगुच्छब्दात वाकेबंतात दिगादौ वर्तमानात् विहितस्यास्तातः एनस्य वा उप भवति । प्राची दिग् दूराऽदूरा वा रमणीया - प्राग्ररमणीयं प्रागागतः । माग वसति । एवं - प्रत्यग्
।
।
ध्यं । एकधा भुंक्ते । अनेकमेकं करोति - ऐकध्यं, एकधा करोति ।
पाकू । उदक ।
*द्वित्रेर्धसुश् ॥। १५१ ॥ आभ्यां धमुञ् स्यात्