SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालायां... - - amannararamananmnmanawunawwarraniw.reminaranArramananam - - maramanandMAnnaanaanaamannarnamannamamaramam स्ताभ्या च युस् भवति । ऊर्णायुः । अहंयुः। एतदः ॥ १११ ।। एतदस्तौ स्तः रंफशुभयुः । कंयुः । शंयुः । | चकरादौ परतः । एतास्मन्ननद्यतने काले एतसूक्तसानोश्छः ॥१०३।। सूक्ते सामनि | हिं । इत्थं । चाभिधेये मृदो मत्वर्थे छो भवति । अच्छावाक् अश ॥ ११२ ॥ एतदोश भवति शब्दोऽस्मिन्नस्ति अच्छायाकीयं । मैत्रावरुणीयं तसादौ । एतस्माद् अतः । एतस्मिन् अत्र । सूक्तं । यहीयं । वारतंतवीयं साम । कायास्तस ॥११३॥ किमादेः कांतात वोए चाध्यायानुवाके ॥ १०४ ॥ मध्या- तस भवति । कस्मात-कुतः । सर्वतः। विश्वतः। येऽनुवाके चाभिधेये मृदो मत्वर्थे छो भवति | बहुभ्यो-बहुतः । तस्य चोप्वा । गर्दभांडशब्दोऽस्मिन्नध्यायेऽनुवाके तसेः ॥ ११४ ॥ परस्स किमादिभ्यः वा गर्दभांडीयः, गर्दभांड:-अध्यायोऽनुवाको आद्यादिभ्यस्तसीत्येवमादिना विहितस्य तसेवा । कूर्चमुखीयः । कूर्चमुखः । उच्छिष्टीयः। स्तस भवति । कुतः आगतः । ततः आगतः । उच्छिष्टः। • पर्यभेः सर्वोभये ॥ ११५ ।। पर्यभिभ्या विमुक्तादेरण ॥१०५॥ विमुक्तादिभ्योऽण् । सर्वोभयेऽर्थे तस भवति । परितः । अभितः स्यात् अध्यायादावभिधेये । विमुक्तशब्दोऽस्मि- ईपस्त्रः ॥ ११६ ॥ ईबंतात त्रो भवति। न्नस्ति वैमुक्तः । दैवासुरः । राक्षोसुरः। सर्वस्मिन्-सर्वत्र । तत्र । यत्र । बहुत्र। घोषदादेव॑न् ।। १०६ ॥ अस्माद् वुन् * किमोऽश्च ।।११७।। किमः अश भवति स्यात् अध्यायादौ । घोषदशब्दोऽस्मिन्नस्ति | प्रश्च । कस्मिन्-क, कुत्र । घोषदकः । इषत्वकः। इदमो हः ॥११८ ॥ इदमः हो भवति । धनहिरण्ये कामे ॥ १०७॥ आभ्या- अस्मिन्-इह । मीबंताभ्यां कामेऽर्थे वुन स्यात् । धने कामः । * भवत्वायुष्मदीर्घायुर्देवानाप्रियकार्थाच्चधनकः । हिरण्यकः । ॥ ११९॥ भवत्वादिसमानाधिकरणात किमादेः • किंस्निबहोरद्वयादिवैपुल्यात् ॥ १० ॥ त्रो भवति तश्च । को भवान् । कुत्र भवान् । किमः खिसंज्ञेभ्यो व्यादिवर्जतेभ्यः बहुशब्दा- कुतो मवान् । यो भवान्-यत्रभवान । यतो चावैपुल्यवाचिनः "ते सुपः" इत्यतः प्राक् वक्ष्य- भवान् । स भवान् । ततो भवान् । ततो भवंतो। माणास्त्याः भवंति इत्येषोऽधिकारो ज्ञेयः । तत्रै- ततो भवंतः । तं भवतं-तत्रभवंतं । ततो भवंतं । वोदाहरिष्यामः । अयादिग्रहणं किं ! द्वाभ्या। तौ भवंती। तत्रभवती । ततो भवतौ । ताम योः । त्वत् । मत् । भवतः । बहोः । सूपात्। | भवतः । तत्र भवतः । ततो भवतः । एवं सर्व___इदम इश ॥ १०९ ॥ इदम इश भवति | त्रास आयुष्मान । तत्र आयुष्मान् । तत आयुतसादौ । अस्मात । इतः । इह । मान् । स दीर्घायुः। तत्रदीर्घायुः। ततोदीर्घायुः। ___ एतेतौ र्थोः ॥ ११० ॥ इदमः एत| स देवानां प्रियः। तत्रदेवानांप्रियः । ततो देवाइत इत्येतो आदेशौ स्तः रेफादौ कारादौ च नांप्रियः।चशब्दादन्यत्रापिासनेन गतः इतो गतः। परता । एतर्हि । इस्वं । | कासेग्नपतनहि ॥१२०॥ किमादेनयतने
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy