________________
१२७
-
गुणवान । .
लघुवृत्तिः ]
शब्दार्णवचंद्रिका । अ ० ४ । पा . । मिलः । कलमिकः । कलमी।
| वयसि गम्यमाने । पंचमोऽस्यास्ति मास:संवत्सरो *स्वांगाद्विवृद्धौ ।। ८१ ॥ खांगाद् विवृद्धि- वा पंचमी उष्ट्रः । नवमी । दशमी । विशिष्टात् इलो भवति तौ च वा । विवृद्धौ महांती सुखादेः ॥ ९१ ॥ सुखादिभ्यः मत्वर्थे कर्णौ अस्य स्तः कर्णिकः । कर्णिलः । कर्णी। नित्यमिन् स्यात् । सुखी । दुःखी । कृच्छी। कर्णवान् । ओष्ठिलः । ओष्ठिकः । ओष्ठीत्यादि । मालात क्षेपे ॥९२॥ मालाशब्दादिन स्यात्
*हिमादिभ्यो यः ॥ ८२ ॥ एभ्यो यो या क्षेपे । माली । भवति । हिम्यः । हिमवान-गिरिः । गुण्यः । धर्मशीलवर्णातात ॥९३ ॥ धर्मायं
तादिन स्यात् । तपस्विनां धर्म: तपस्विधर्मः । अरूपाच्छस्ताहते ॥ ८३ ॥ रूपाद् यो वा | सोऽस्यास्तीति तपस्विधर्मी । तपस्विशीली। क्षत्रिभवति शस्ते आहते चार्थे । प्रशस्तरूपमस्यास्ति यधर्मी । क्षत्रियशीली । ब्राह्मणवर्णी । शूद्रवर्णी। रूप्यो गौः। आहतं रूप्यमस्यास्ति रूप्यः बाहरोबलात् ॥ ९४ ॥ बाइरुभ्यां परात कार्षापणः । रूपवानन्यत्र ।
बलान्मत्वर्थे इन स्यात् । बाहुबली । ऊरुबली । गोपूर्वाञ नित्यं ॥ ८४ ॥ गोपूर्वात् पुष्कराद्देशे ॥९५ ॥ पुष्करादिभ्य इन शब्दात् नित्यं ठझ स्यात्।गौशतिकः।गोलक्षिकः। स्यात् देशेऽर्थे । पुष्कराण्यस्मिन संति पुष्करिणी
निष्काच्छतसहसात् ॥८५ ॥ निष्क- देशः । पद्मिनी । उत्पलिनी । देश इति किं ! पूर्वात् शतादेष्ठञ स्यात् । नैष्कशतिकः । नैष्क- 'पुष्करवान हस्ती । सहसिकः । निष्कादिति किं ? शती । सहसी । मन्मात खौ ॥१६॥ मन्नंतात माताञ्च इन्
*एकादेर्यात ॥ ८६ ॥ एकपूर्वाद् यसात् भवति खौ।दामिनी।वर्भिणी।भामिनी । कामिनी । ठन भवति नित्यं । एको गौः-एकगवः। *हस्तदंतकराज्जातौ ॥ ९७ ॥ हस्तादेरिन् सोऽस्यास्ति-ऐकगविकः । ऐकशतिकः । स्यात जातौ । हस्ती । दंती । करी । जाताविति
न सर्वादेरिन् ॥ ८७ ॥ सर्वपूर्वाद् यसात् किं ? हस्तवान् । इन् स्यात् । सर्वधनी । सर्वकेशी ।
वर्णी ब्रह्मचारी ॥९८॥ वर्णशब्दात *ढूंद्वरुग्गोत् प्राणिन्यस्वांगात् ॥ ८८॥ मत्वर्थे इन् निपात्यते ब्रह्मचारी चेदभिधेयो भवति। द्वंद्वाद् रुग्वाचकात् गर्वाच्च स्वांगात् इन् स्यात् वर्णो बूमचर्यमस्यास्ति बर्णी ब्रह्मचारी। प्राणिनि गम्यमाने । कटककेयूरिणी । शंखनू- तुंडिवटिबलेभः ॥ ९९ ॥ एभ्यो भो पुरिणी । रुजः-कुष्टी । किलाशी । गर्धात्-ककु- भवति । तुंडिभः । वटिभः । बलिभः । दावर्ती । काकतालुकी । प्राणिनीति किं ! पुष्प- | शंभ्या ॥ १०० ॥ आभ्यां भो भवति । फलवान् वृक्षः। अस्वांगादिति किं ? स्तनकेशवती। | कंभः । शंभः ।।
*वातातीसारपिशाचात् कुक च ॥ ८९ ॥ वयस्तितुताः ॥१०१॥ ताभ्यां वादयो बातादेरिन् स्यात् कुक चागमः । वातका । | भवंति । कंवः । शवः । कंयः । शेयः। कतिः। अतीसारकी । पिशाचकी।
शंतिः । कंतुः । शंतुः । कंतः । शंतः। डटो पयसि ॥ ९० ॥ डडतादिन स्यात् | + ऊोहंशुभंभ्यश्च युस ॥१०२॥ एभ्य