SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सनातनजैनमंपमालायां [जैनेंद्र-- - जान्नमस्यां तिथौ त्रिपुटिका पौर्णमासी । गुडापू- तमनेनाद्य श्राद्धिको विपः । पिका । कुसरिका। ___ +इन् ॥ ३६॥ मादं भुत्तमनेनाबार्थे इन् कौल्माषीवटकिन्यो ॥२६॥ कुल्माषबट- स्यात् । श्रादी। काभ्यां अणिनो निपात्यौ । कुल्माषाः प्रायेणा- + पूर्वाद ॥ ३७ ॥ वातात् पूर्वाद् इन् । समस्या कौल्माषी तिथिः । बटकिनी पौर्णमासी। स्यात् । पूर्वमनेन कृतं भुक्तं पीतं वा पूर्वी ।। ब्रामणकोष्णिके ॥ २७॥ एतौ कांती नि- सादेः ॥ ३८ ॥ सादेः पूर्वादिन् स्यात् । पात्यो खौ । बामणा आयुधाबिनोऽस्मिन ब्रा-पूर्व कृतमनेन कृतपूर्वी कटं । भुक्तपूर्वी ओदनं । मणको देशः । उष्णादल्पाने । उष्णादग्नेरचिरो- पीतपूर्वी जलं। द्धृता-उष्णिका यवागू।। ___ इष्टादेः ॥३९॥ इष्टादिभ्य इन् स्यात् । सोऽस्याग्रणीः ॥ २८ ॥ स इति वासमर्थात् इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे । अधीती तकें। अस्येति तार्थे को भवति यद्वांतं स चेदप्रामुख्यः अर्चिती गुरौ । श्रुती पुराणे । स्थातादेवदत्तोऽमणीर्यस्य देवदत्तकः जिनदत्तकासंघः तदस्यास्त्यस्मिनिति मतुः ॥ ४० ॥ कालप्रयोजनाह रोगे ॥ २९ ॥ वातात् तदिति वासमर्थात् अस्तिविशिष्टात् अस्यास्मिन् कालवाचिनः प्रयोजनवाचिनश्च रोगेऽर्थे को भवति। । इत्येतयोरर्थयोर्मतुर्भवति । गावोऽस्य संति गोमासततं कालोऽस्य सततको ज्वरः। द्वितीयदिवसः न्। धनवान् । वृक्षा अस्मिन् संति वृक्षवान् । प्लकालोऽस्य द्वितीयकः। तृतीयकः । विषपुष्पं प्रयो- क्षवान्।इतिकरणो विवक्षार्थः तेन विषयो नियम्यते।' जनमस्य विषपुष्पको रोगः । शीतकः । उप्णकः। भूमिनिंदाप्रशंसासु नित्ययोगेऽतिशायने । शृंखलकः करमे ॥ ३० ॥ श्रृंखला को संसर्गेऽस्तिविवक्षायां प्रायो मत्वादमो मताः॥ निपात्यःकरभेऽशृिंखलं बंधनमस्प श्रृंखलकःकरमः भूमा प्राचुर्य तस्मिन्-गोमान् । निंदायां-क उन्मनस्युदुत्सोः॥ ३१ ॥ उदुत्सुभ्यां उ- कुदावर्ती । प्रशंसायां-अपवती कन्या । नित्यन्मनस्यर्थे को भवति । उद्गतं मनोऽस्य उत्कः । उ- योग-क्षीरिणो वृक्षाः । अतिशायमे--उदरिणी सु गतं मनोऽस्य उत्सुकः। | कन्या । संसर्गे-दंडी। क्षेत्रेऽन्यस्मिन् घो नाश्ये ॥ ३२ ॥ क्षेत्रा- पाण्यंगादातो वा लः ॥ ४१ ॥ प्रादीबंताद् अन्यविशिष्टात् घो भवति नाश्येऽर्थे । ण्यंगादाकारांतान्मत्वर्थे लो भवति वा । चूलाक्षेत्रेऽन्यस्मिन् नाश्यः क्षेत्रियो व्याधिः । लः । चूलावान् । जंघालः । जंघावान् । प्राण्यं श्रोत्रियो वा छंदोऽध्येता ॥३३॥ श्रोत्रि- गादिति किं ? शिखावान् प्रदीपः ।चिकीर्षावान् । यो वा निपात्यते छंदोऽध्येता चेत् । छंदःशब्दात् *रुक्क्षुद्रजंतोः ॥ ४२ ॥ रुग्वाचिभ्यः क्षुद्रघः श्रोत्रभावश्च । छंदोऽधीते श्रोत्रियः । छांदसः। | जंतुवाचिभ्यश्च मत्वथें लो वा स्यात् । मूछोलः। इंद्रियं ॥ ३४ ॥ इंद्रात् घो निपात्यते । ई- मूछीवान् । विचर्चिकालः । विचर्चिकावान् । द्रस्यास्मनो लिंग, इंद्रेण फर्मणा वा सृष्टं इंद्रिये । । यूकाल: यूकावान् । मक्षिकालः । मक्षिकावान् । श्रा मकं टोज्नेनाथ ॥ ३५॥ श्राई सिध्मादेः॥४३॥ एभ्यो लो वा स्यात् । अचमनेनाप इत्यासिन मे भवति ।मामु सिध्मान्यस्य संति सिमला । सिध्मवान् । गा.
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy