SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचंद्रिका अ४ पा ०१। लघुवृति: ] कः । गडुवान् । मणिलः । मणिवान् । + वातदंतबलललाटादूलः ॥ ४४ ॥ एभ्यो | कलो वा स्यात् । वातूलः । वातवान् । दंतूल :। दंतवान् । बलूलः । बलवान् । ललाटूल: लिलाटवान् वाचो ग्मिन् ॥ ४५ ॥ वाचः ग्मिन् १२५ स्यात् मत्वर्थे । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् | आर्च: अर्चावान् । वार्त्तः । वृत्तिमान् । * ज्योत्स्नादिभ्योऽण् ॥ ५४ ॥ एभ्योऽन स्याद् वा । ज्योत्स्नाऽस्मिन् अस्ति ज्योत्सः ! पक्षः । ज्योत्स्नावान् । तामिस्र: । तमिस्रावान् । सर्पो व्याधिः । कौतुपं गृहं । । वा स्यात् । वाग्मी । वाग्वान् । * क्षिप्यालाटौ || ४६ || वाच: आल आट इत्येतौ त्यौ स्तः क्षिपि कुत्सायां । वाचालः । वाचा: । यो निस्सार बहु जल्पति स एवं क्षिप्यते । + कालाघाटाजटाल्लेकौ || ४७|| एभ्यो लेलो स्तः क्षिपि । कालालः । कालिल: । घाटाक: । पाटिलः । जटालः । जटिलः । *पिच्छादेः ॥ ४८ ॥ पिच्छादिभ्यो मत्वर्थे वा लेलौ स्तः । पिच्छलः । पिच्छिलः । पिच्छबान् । फेनलः । फेनिलः | फेनवान् । उरोलः । उरसिलः । उरखान् । प्रज्ञालः । प्रज्ञिलः । प्रज्ञावान् । * लोमादेः शः || ४९|| एभ्यः शो भवति वा । लोमान्यस्य संति लोमशः । लोमवान् । रोमशः रोमवान् । हरिशः । हरिमान् । । *पामादेर्नः ॥ ५० ॥ एभ्यो मत्वर्थे नो वा स्यात् । पामनः । पामवान् । वामनः । वामवान् श्लेष्मणः । श्लेष्मवान् । । + दशाकीपलाल्याः प्रश्च ॥ ५१ ॥ दद्रादेनों वा स्यात् प्रश्च मत्वर्थे । धगुणः । दद्रुमान् । शाकि- | नः । शार्कीमान् । पलालिनः । पलालीमान् । + लक्ष्मण विषणांगनाः ॥ ५२ ॥ एते शब्दाः निपात्यते । लक्ष्मीरस्यास्तीति लक्ष्मणः । लक्ष्मीवान् । नत्योऽकारश्वति निपात्यः । विष्वंचो दिवसा रश्मयो वाऽस्य संति विषुणः आदित्यः । नत्यो खं च । अगानि कल्याणान्यस्याः संति अंग नाः । अंगामः । अन्या - अंगवती । * दंतादुन्नते ॥ ६१ ॥ दंतादुन्नतेऽर्थे डुरो भवति । दंता उन्नता अस्य संति दंतुरः । अन्यत्र - दंतावान् । | * मेधारथाद्वेरः ||६२ || आभ्यामिरो वा स्मा महाभार्यातेर्णः || ५३ || प्रशादेर्णो वा त् । मेषिरः । मेधावी । मेघावान् । रशिरः । रभि सिकताशर्करात् ।। ५५ ।। आभ्यामणू स्यात् वा । सैकतः। सिकतावान् । शार्करः। शर्करावान् । उशिलौ च देशे ॥ ५६ ॥ सिकताशर्कराभ्यां मत्वर्थे देशे उश इल अण च वा भवंति । मतोरुश । तेन चातुरूप्यं । सिकता देशः । सिकातलः । सैकतः । सिकतावान् । शर्करा । शर्क|रिलः, शार्करः । शर्करावान् । ॥ ५७ ॥ द्युभ्यां मो वा स्यात् । धौरस्यास्तीति धुमः । द्रुमः । + मधुप्यादिभ्यो रवलौ ॥ ५८ ॥ मध्वादि • कृषादिभ्यश्च मत्वर्थे यथासंख्यं र वलौ त्यौ वा स्तः । मधुरो रसः । ऊषरं क्षेत्रं । मुष्करः पशुः । सुषिरं काष्ठं । खं महत्कंठविवरमस्यास्तीति खरः । खवानन्यः । अन्यत्र - मधुमान् । ऊषवान् । मुष्कवान् । कृषीवलः । कृषिमान । रजस्वला स्त्री । रजस्वान् ग्रामः । परिषद्बलः । परिषद्वान राजा । *कांडांडभांडादीरः ॥ ५९ ॥ एभ्य ईरो बा स्यात् । कांडीरः । कांडवान् । आंडीरः। आंडवान भांडीरः । भांडवान् । कच्छवा डुरः ।। ६० ।। कच्छूशब्दाद डरो भवति वा । कच्छुरः । कच्छूमान् ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy