SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ लघुकृतिः -शब्दार्णवचंद्रिका ४ाप.। wwwsanruarianrainvanwwwwww षष्ठी । कतिथः । कतिपयथः । सस्याद् गुणात् परिजाते ॥ १६ ॥ चतुरः॥६॥ अस्य थुग स्यात् डटि परे। सस्यशब्दात् गुणवाचिनः परिजातेऽर्थे सर्वगुणचतुर्णा पूरणः चतुर्थः । चतसृणां पूरणी चतुर्थी। संपन्ने को भवति । सस्येन परिजातः सत्यक: छयौ चखं च ॥ ७ ॥ तस्माच्छयौ त्यौ । शालि: देश वत्सो वा ।। स्तः चकारस्य च खं । तुरीयः। तुरीया । तुः पार्थकाय शूलिकदांडाजनिकानुपधन्वेष्टा द्वेस्तीयः ॥ ८॥ द्विशब्दयो भवति । ॥ १७ ॥ पार्श्वकादयो निपात्यंते अन्वेद्वयोः पूरणः द्वितीयः । द्वितीया । टरि । पार्थेनान्वेष्टा-पार्धक:-को निपात्यः । अयः स्त च ॥९॥स्तीयो भवति तृ इत्ययं चा- शूलेन-आयाशूलिकः । दंडाजिनेन-दांडाजनिकः ।। देशः । त्रयाणां पूरणः तृतीयः । तृतीया।। ठण । अनुपदमन्वेष्टा अनुपदी मवां । इभत्र । +शतादिमासार्द्धमाससंवत्सरात्तमट् ॥१०॥ स्वांगेषु सक्तः ॥ १८॥ स्वांगेभ्या ईशतादिभ्यो मासादेश्च तमट् स्यात् । शतस्य तेभ्यः सक्त इत्यस्मिन्नर्थ को भवत्ति । केशेषु पूरणः शततमः । सहस्रतमः । अयुततमः । सक्तः केशकः । दंतकः । नखकः ।। मासतमो दिवसः । अर्द्धमासतमः । संवत्सरतमः।। औदरिकआघूनः ॥ १९ ॥ उदराढण तेरस्य्यादेः ॥ ११ ॥ तित्यांतात् अस्यिसं- निपात्यते आयुनोऽर्थश्चेत् । उदरे सक्तः औदरिकः। ज्ञापूर्वात् तमट् स्यात् । षष्टेः पूरणः षष्टितमः। उदरकोऽन्यः । षष्टितमी । सप्ततितमः । अशीतितमः । नवतितमी। कर्मठो घटते ॥ २०॥ कर्मन्शब्दात् अस्य्यादेरिति किं ? एकपष्टः। | ठत्यो निपात्यः इकाभावश्च घटतेऽर्थे । कर्मणि ___x विंशत्यादेवा ॥ १२ ॥ विंशत्यादिभ्यः घटते कर्मठो ना। तमट् वा स्यात् । विंशतेः पूरणः विंशतितमः। अंशं हारी ॥२१ ॥ अशादिबंतात् को विंशतितमी । विंशः । एकविंशतितमः,एकविंशः। भवति हारिणि । अंश हारी-अंशकः दायादः । त्रिंशत्तमः, त्रिंशः । विंशी । त्रिंशी। शीतकोष्णको कारिणि ॥ २२ ॥ शीतो तेन वित्तः चंचुचणौ ॥ १३ ॥ तेनेति ष्णाभ्यां कारिण्यर्थे को निपात्यः । शीतं कारी भासमर्थात् वित्त इत्यस्मिन्नर्थे चंचुचणौ त्यो स्तः। शीतको जडः । उप्णकारी-उप्णकः शीघ्रः । तर्केण वित्त:तर्कचंचुः । तर्कचणाव्याकरणचंचुः तंत्रानवोद्धते ॥२३॥ तंत्रात कांतात् नवोव्याकरणचणः । केशचंचुः । केशचणः। दधृत अचिरापहृतेऽर्थे को भवति । तंत्रानवो डटो ग्रंथं गृह्णन् क उप च ॥ ११ ॥ भां- धृतस्तंत्रकः पटः । तात् डरतात् ग्रंथं गृह्मात्यर्थे को भवति, डड्डुप कमितर्यन्वभ्यभः ॥ २४ ॥ एभ्यः को च नित्यं । द्वितीयेन रूपेण गृहाति द्विकः । त्रि- भवति कमितरि कामयमानेऽर्थे । अनुकमिता कः । चतुष्कः। अनुकः । मभीक: । अभिकः । ग्रहणे वा ॥१५॥डडंताद को भवति ग्रंथ- तदस्मिन्ननं पाये खौ ॥ २५ ॥ तदितिः महणेऽर्थे डडुप च वा। द्वितीयं ग्रहणंद्विक,द्विती- वासमर्थात् अस्मिन्नितीवर्थे को भवति खौ यकं । त्रिकं, तृतीयकं व्याकरणस्य । । यतिं तच्चेदन्नं प्रायविषयं स्यात् । त्रिपुटाः माये
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy