________________
१२२
सनातमजेनग्रंथमालायां
(जैनेंद्र
वो भवति । एतावान् ।
विंशतिदंडा अधिका अस्मिन् योजनशते । यत्तदः॥२०९ ॥आभ्यां घतोर्यो भवति। त्रिंशत् माषा अधिका अस्मिन् कार्षापणसहस्रे । यन्मानस्य यावान् । तावान् ।
इति शब्दार्णवापरनाम्नि जैनेंद्रव्याकरणे किमश्च स्येर्डतिश्च ॥२१०॥ स्थिसंज्ञकात शब्दार्णवचंद्रिकालघुवृत्ती माने वर्तमानात् किमस्ताभ्यां च डतिर्भवति घ
तृतीयोऽध्यायः। तुश्च । का संख्या मानमेषां कतीमे । कियंत इमे । यति । यावंतः । तति । तावंतः।।
अवयवे तयट् ॥ २११ ॥ अवयवे वर्तमानात् स्यः तयट् स्यात् । चत्वारोऽवयवा अस्य चतुष्टयं समंतभद्रस्य । पंचतयो यमः । सप्ततयी नयवृत्तिः । दशतयो धर्मः ।
वित्रेः खं वा ॥ २१२ ॥ द्वित्रिभ्यां परस्य तयट आदेस्तकारस्य वा खं स्यात् । द्वौ अव
चतर्थोऽध्यायः। यवौ अस्य द्वयं । द्वितयं । त्रयः । त्रितयः । मोक्षमार्गः।
प्रथमः पादः। ध्यादेर्गुणात मूल्यक्रेये मयट ॥ २१३॥ तस्य स्थिपूरणे डट् ॥ १ ॥ तस्येति तायादगुणवाचकात् भागवाचकात् स्यिसंज्ञात् समर्थात् स्थिसंख्यावाचिनः डट् भवति स्यिपूर- .. मयट स्यात् ब्यादिश्चेत् मूल्ये क्रेये वा वर्तते । णेऽर्थे । त्रयोदशानां पूरणः त्रयोदशो विमलनाथः। यवानां द्वौ गुणौ मूल्यमस्योदश्चितः क्रेयस्य चर्तुदशः । पंचदशः । षोडशः । एकादशानां द्विमयं उदश्चित् । त्रिमयं । उदश्वितो द्वौ गुणौ पूरणी एकादशी । द्वादशी। केयावेषां द्विमयाः त्रिमयाः यवाः । द्वयादेरिति + नोऽसे मट् ॥२॥ नकारांतान्मट् स्यात् किं १ यवानामेको गुणो मूल्यमस्य एकगुण- |
असे । पंचानां पूरणः पंचमः। पंचमी । सप्तमः । मुदश्वित् ।
| सप्तमी । अष्टमः । नवमः । दशमः । अस इति ___ अस्मिन्नाधिकं शतसहस्र तत्संख्यं शति- किं ! एकादशः । द्वाद्वशः । शशांताइडः ॥ २१४ ॥ वातात् शत्यांद्यतात् बहुपूगगणसंघस्य तिथुक ॥ ३ ॥ एषां स्येरस्मिन्नितीबर्थे शतसहस्रे च डो भवति यद्वांत डटि तिथुक् स्यात् । बहूनां पूरणः बहुतिथः । तच्चेत् तत्संख्यं आधिकं स्यात् । विंशतिरधिकम- | बहुतिथी । पूगतिथः । गणतिथः । संघतिथः । स्मिन् शते विशं योजनशतं । विशं सहस्रं । घतोरिथुक ॥४॥ त्वंतस्य डटि परतःइथुत्रिंशं शतं । चत्वारिंशं सहस्र । एकादशं । द्वादशं गागमो भवति।इयतां पूरण: इयतिथः ।कियतिथः। शतं सहस्रं वा । अधिकमिति किं ! विंशति-यावतिथः । यावतिथी । तावतिथः। तावतिथी। एनास्मिन् शते । शतसहस्र इति किं ? एकाद- षट्कतिकतिपयस्य थुक ॥ ५ ॥ एषां शाधिका अस्यां त्रिंशति । तत्संख्यमिति किं ! | डटि परे थुक स्यात् । षण्णां पूरणः षष्ठः।