________________
पुतिः
शम्दार्णवचाविका । .
पा.४।
१२१
-
+ कुटारश्चावात् ।। १८९ ॥ अवात् कुटारो | ब्रीहिः । अप्राणिनीति कि ! गर्भिणी गौः। . भवति कटश्च स्वार्थे|अवगतः अवकुटारः,अवकटः। प्रमाणे मात्रट् ॥ १९९ ॥ प्रमाणार्थे मात्र
नासिकानते टीटनाटनटाः ॥ १९० ॥ स्यात् । ऊरु: प्रमाणमस्य ऊरुमा जलं । जानु, भवात् नासिकायाः टीटादयः स्युः नतेऽर्थे । मात्री खाता । धनुर्मात्री भूमिः ।
अवनता नासिका यस्य अवटीटः । अवनाटः । हस्तिपुरुषाद्वाऽण ॥ २०० ॥ आभ्यामण भवभ्रटा।
वा स्यात् । हस्ती प्रमाणमस्य हास्तिनमंबु । __ नेविडविरीसौ ॥ १९१ ॥ ने सि
हस्तिमात्रं, हस्तिद्वयसं, हस्तिदनं । पौरुषे । पुरुकानतविषये एतौ त्यो स्तः । निनतं नासिकायाः षद्वयसं । पुरुषदांनी छाया। निविडं । निविरीसं ।
वोर्चे द्वयसट् दनट् ॥ २०१ ॥ ऊर्षे __ + केनौ चिक।। १९२ ॥ ने सिकानतेऽर्थे | प्रमाणे द्वयसट दमटौ त्यो वा स्तः । ऊरू प्रमाकेनौ स्तः नेश्चिक चादेशः । निनतं नासि- णमस्य ऊरुद्वयसं । ऊरुदनं । ऊरुमात्रं तोयं । कायाः-चिक्कं, चिकिन ।
ऊरुद्वयसी परिखा । तद्दन्नी । ऊर्ध्व इति किं ! ____x पिटे चिः॥ १९३ ॥ नेनासिकानत- रज्जुमात्री भूमिः। विषये पिटो भवति नेश्चिरादेशः । चिपिटं। उम्माने ॥ २०२ ।। मानवाचिन्येव प्रमाणे
क्षुल्लकाल्लो वा चुल ॥ १९४ ॥क्षुल्लक मात्रडादेरुप भवति । समः प्रमाणमस्य समः । 'शब्दात् स्वार्थ लो वा स्यात् तत्संनियोगे चुलि- दिष्टिः । वितस्तिः । मान इति किं ! ऊरुमात्रं । त्ययं 4 प्रकृतेरादेशः । क्षुल्लकः । चुल्लः। रात संशये च ॥ २०३ ॥ संशये च राद्
क्लिन्नादक्षिण चिल पिल च ॥ १९५॥ मात्रडादेरुप भवति । द्वौ प्रस्थौ मानमस्य द्विप्रस्थः। क्लिन्नाल्लो भवति अक्ष्णि वाच्ये चिल पिल द्विशतः । द्वौ समौ मानमस्य द्विसमः। द्विवितस्तिः। चुलादेशश्च । क्लिन्नं चक्षुः-चिल्लं, पिल्लं, चुल्लं। मात्रट् ॥ २०४ ॥ माने संशये मात्रट
+ उपत्यकाधित्यके ॥१९६ ॥ उपाधिभ्यां | स्यात् । कर्षों मानमस्य कर्षमानं घृतं । प्रस्थत्यको निपात्यः आसन्ने अधिरूढे च स्त्रियां मात्रं धान्यं । हस्तमात्र क्षेत्रं । पंचमात्राः पुरुषाः । . इत्वाभावश्च । पर्वतमुपासन्नो देशः उपत्यका ।। । शच्छन्विशतेः ॥ २०५ ॥ शदंतात शपर्वतमध्यारूढः अधिस्यका।
नंतात विंशतेश्च मात्रट् स्यात । त्रिंशन्मानमेषा ४ तदस्य संजातं तारकादिभ्य इतः स्यात् त्रिंशन्मात्राः । दशमात्राः । विंशतिमात्राः। ॥ १९७ ॥ तदिति वासमर्थेभ्यः संजातवि- डिन् ॥२०६॥ त्रिंशदादिभ्यो दिन् स्यात्। शिष्टेभ्यः तारकादिभ्य अस्येति तार्थे इतस्त्यो | त्रिंशदहोरात्रा मानमस्य त्रिंशी । त्रिंशिनौ । भवति । तारकाः संजाता अस्य तारकितं नमः। त्रिशिनो मासाः । पंचदशी अर्द्धमासः । अमितमाकाशं । पुष्पिता वस्ली । फलितस्तरुः । विशिनो भवनेंद्राः । इक्षितः । निद्रितः ।
घत्विदकिमः ॥ २०७ ॥ आभ्यां घतुः गर्भादमाणिनि ॥ १९८ ।। गर्भशब्दादितो स्यात् । इदं मानमस्य इयान् । कियान् । भवति अपाणिनि । गर्भोऽस्य संजात:-गर्मितो वैसदोषः ॥ २०८ ॥ पतदा पार्षस्य