SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ शम्दार्णवचंद्रिका | भ.३ । पा.४। श्रोत्रियत्वं । श्रोत्रियता। लथीनं । प्रैयंगवीणं । ध्यादेरिकः ॥ १५० ॥ इगंतात ध्यादेरणवीहिशालेर्दा ॥ १५८ ॥ आभ्यां क्षेस्यात् भावादौ । शौच । शुचित्वं । शुचिता। त्रे ढन स्यात् । त्रैहेयं । शालेयं । मौनं । मुनित्वं । मुनिता । पाटवं । पटुता । प- यवयवकषष्टिकाद् यः ॥ १५९ ॥ टुत्वं । पैत्रं । पितृत्वं । पितृता । ध्यादेरिति किं। एभ्यो यो भवति क्षेत्रे । यवानां क्षत्रं यव्यं । पांडुत्वं । इक इति किं ! घटत्वं । यवक्यं । षष्टिक्यं । ___ योडोरूपोचमा वुज्ञ ॥ १५१ ॥ *वाऽणुमाषात् ॥१६०॥ आभ्यां यो भवति योङः रूपोत्तमाद् वुञ् स्यात् भावादौ । रामणी- वा क्षेत्रे | अणव्यं । आणवीनं । माष्यं । माषीणं । यकं । रमणीयत्वं । रमणीयता । औपाध्यायकं ।। *तिलोमाभंगात् ॥ १६१ ॥ एभ्यस्तांतेभ्यो उपाध्यायत्वं । आचार्यकं । योङः इति किं ? वि- यो वा स्यात् क्षेत्रे । तिल्यं । तैलीनं । उम्यं । मानत्वं । रूपोत्तमादिति किं ? क्षत्रियत्वं । कायत्वं । | औमीनं । भग्यं । भांगीनं । द्वंद्वधूर्तादेः ॥१५२॥ द्वंद्वात् धूर्तादिभ्यश्च वु- कटोऽलाब्वाश्च रजासि ॥ १६२ ॥ अलाअ म्यात् । कुरुकाशीनां भावः कृत्यं वा कौरुका- बूशब्दात् तिलादेश्च कटस्त्यो भवति रजस्यर्थे । शिका । भारतबाहुवलिका । श्रपालवसुपालिका । | अलाबूनां रजः-अलाबूकटं । तिलकटं । उमाधौर्तिका । चौरिका । धूर्तत्वं । धूर्तता । मानोज्ञकं । कटं । भंगाकटं। गोत्रचरणात श्लाघात्याकारावेतौ॥१५३॥ गम्येऽहाश्चात् खज्ञ ॥ १६३ ॥ अश्वात् गोत्राच्चरणाच्च बुञ स्यात् श्लाघाद्यर्थेषु भावादौ। खञ स्यात् अह्ना गम्येऽर्थे । अश्वस्यैकेनाहा गार्गिकया श्लाघते अत्याकुरुत वा गार्गिकामवेत- गम्यः-आश्वीनोऽध्वा । वान् । गार्यत्वेन । गार्ग्यतया । वात्सिकया श्लाघते सर्वचर्मणः कृतः खश्च ।। १६४ ॥ सअत्याकुरुते वा वारिसकामवेतवान् । एवं काठिकया | चर्मणस्तांतात् खो भवति खञ् च कृत इत्यास्मकालापिकया । न्नर्थे । सर्वचर्मणः कृतःसर्वचक्षणः।सार्वचक्षणः । होत्रादिम्यश्छः ॥ १५४ ॥ एभ्यः यथामुखसंमुखाद्दर्शनं ॥ १६५ ॥ आभ्यां ऋत्विग्वाचिभ्यश्छो भवति भावादौ। अच्छावा- | तांताभ्यां दर्शनमित्यस्मिन्नर्थे खो भवति । यथाकीयाअच्छावाकत्वं|अच्छावाकता। मैत्रावरुणीयं। मुखं दर्शनः-यथामुखीनः।संमुखस्य दर्शनःसंमुखीनः। ब्रह्मणस्त्वः ॥ १५५ ॥ अस्माद् ऋ- सर्वादेः पथ्यंगकर्मपत्रपात्रशरावाद व्यापी त्विग्वाचिनस्त्वो भवति भावादौ । ब्रह्मणो भावः ॥ १६६ ॥ सर्वपूर्वाद् पथ्यादेः व्यापी इत्यकृत्यं वा ब्रह्मत्वं । स्मिन्नर्थे खो भवति । सर्वपथस्य व्यापी सर्वप +शाकटशाकिनी क्षेत्रे ॥ १५६ ॥ तांतात् थीनो रथः । सर्वांगीणस्तापः । सर्वकर्मीणः पुक्षेत्रेऽर्थे शाकटशाकिनौ त्यो स्तः । इक्षूणां क्षेत्रं । रुषः । सर्वपत्रीणः सारथिः । सर्वपात्रीणः ओइक्षुशाकटं,इक्षुशाकिनं । मूलशाकटं, मूलशाकिनं। दनः । सर्वशरावीणः सक्तुः । धान्येभ्यः खञ् ॥ १५७ ।। धान्यवाचि- आमपदं ।। १६७ ।। अस्माचांतात् खो भ्यः खन स्यात् । मुद्गानां क्षेत्रं मौद्गीनं । कौ- | भवति । आपपदं व्यापी आप्रपदीनः परः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy