SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सनातनजेनग्रंथमालावां [जेनेंद्र *आवादगडलादेः ॥ १३७ ॥ यदित ऊ- राज्यं । राजत्वं । राजता । काव्यं । कवित्वं । र्ध्वमनुक्रमिष्याम: आब्रह्मणस्त्वशब्दात् त्व तलौ कविता । ब्राह्मण्यं । ब्राह्मणत्वाब्राह्मणता । अधिकृतौ ज्ञेयौ गडुलादीन वर्जयित्वा । उत्तरत्रै- | *सहायाद्वा ॥ १४२ ॥ सहायाद् व्यण वा वोदाहरिष्यामः । अगडुलादेरिति किं ? गाडु- स्यात् भावादौ । साहाय्यं । सहायत्वं । सहायल्यं । दायाधं । कामंडलवं ।। | ता । साहायकं । *नल षादवुधादेः ॥१३८ ।। आत्वात् न । *स्तयाहत्यं ॥ १४३ ॥ एतद् द्वयं निपात्यं । पूर्वात् यसात बुधायंतवर्जिताद् त्वतलौ स्तः । स्तेनस्य भावः कृत्यं वा स्तेयं । यो नख च । न शुक्लोऽशुक्लः । तस्य भावः अशुक्लत्वं । स्तेनत्वं । स्तेनता । अर्हतो भावः कृत्यं वा आअशुक्लता । अराजत्वं । अराजता । अस्थविरत्वं । हत्यं । अर्हतो नुम्ट्यणौ च । अर्हत्वं । अर्हता। अस्थविरता । अहायनत्वं । अहायनता । अ- *सखिणिग्दूताद् यः ।। १४४ ॥ सख्याबुधादेरिति किं ? न बुधोऽबुधम्तस्य भावः कर्म | देर्यो भवति भावादौ । सख्युर्भावःकर्म वा सख्यं । वा आबुध्यं । आचतुर्य । आसंगत्यं । आलव- सखित्वं । सखिता । वणिज्यं । वणिक्त्वं । वणिण्यं । आरस्यं । आलस्यं । क्ता । दूत्यं । दूतत्वं । दूतता । * पृथ्वादेवमन ॥ १३९ ॥ पृथ्वादिभ्य कपिज्ञातेईज् ॥ १४५ ॥ आभ्यां ढञ् इमन् वा स्यात् तौ च । पृथर्भािवः प्रथिमा । स्यात् भावादौ । कापेयं । कपित्वं । कपिता । पृथुत्वं । पृथुता । पार्थिवं । प्रदिमा । मृदुत्वं ।। | ज्ञातेयं । ज्ञातित्वं । ज्ञातिता। मृदुता। मादव। लघिमा। लघुत्वं । लघुता। लाघवं। वयःप्राणिजातेरज्ञ ॥ १४६ ॥ वयोवाचि वर्णदृढादिभ्यष्टयण च ॥ १४० ॥ व- भ्यः प्राणिजातेश्वाञ् स्यात् भावादौ । कौमारं । र्णवाचिभ्यो दृढादिभ्यश्च ट्यण स्यात् इमन् कुमारत्वं । कुमारता । कैशोरं । कालभं । वार्कर । च वा । शुक्लस्य भावः शौक्ल्यं । शुक्लिमा । प्राणिजाते:-आश्वं । अश्वत्वं । अश्वता । गाशुक्लता । शुक्लत्वं । काष्ये । कृष्णिमा। कृ- | दर्भ । औष्ट्रं । हास्तं । प्णत्वं । कृष्णता । दाढ्यं । ढिमा। वृढत्वं। हायनांतयुवादेरण ॥ १४७ ॥ हायनांतात दृढता । वार्थ । वढिमा । वृढत्वं । वृढता । युवादश्वाण स्यात् भावादौ । द्वैहायने । द्विहापांडित्यं । पंडितिमा । पंडितत्वं । पंडितता। यनत्वं । द्विहायनता । त्रैहायनं । यौवनं । *राजपत्यंतगणोक्तिराजादिभ्यःकत्ये च।१४१॥ युवत्वं । युवता । स्थाविरं । कौतुकं । कौशलं । राजातेभ्यःपत्यंतेभ्यो गुणोक्तिभ्यो राजादिभ्यश्च । कौतूहलं। कृत्ये कर्मणि भावे च व्यग् स्यात् । सुराज्ञौ भावः । “हृदयपुरुषादसे ॥ १४८ ॥ आभ्यां भावे कर्म वा सौराज्यं । सुराजत्वं । सुराजता । यौव- | कृत्ये चाण स्यात असे । हार्य । हृदयता । पौराज्यं । युवराजत्वं । युवराजता । नारपत्यं ।। रुषं । पुरुषत्वं । पुरुषता । असे इति किं ! सुनरपतित्वं । नरपतिता । आधिपत्यं । अधिपति- | हृदयत्वं । परमपुरुषत्वं । त्वं । अधिपतिता । सैनापत्यं । जाख्यं । जड- *श्रौत्रं ॥ १४९ ॥ श्रोत्रियशब्दादण निपाता। मौख्यं । मूर्खत्वं । मूर्खता । कौशस्य । त्यते यखं च । श्रोत्रियस्य भावः कृत्यं वा श्रोत्रं
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy