SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ लघुवृत्तिः ] शब्दार्णवद्रिका । अ• ३१ या• ४ । - -- तद्वति ब्रह्मचारिणि ब्रह्मचर्य चार्थे। मासोऽस्य नेंद्रसमापनीयं । ब्रह्मचारिणः मासिकः । मार्द्धमासिकः । तथा स्वर्गस्वस्तिवाचनादिभ्यो योप् ॥१३०॥ मासिकं ब्रह्मचर्य । सांवत्सरिकं । स्वर्गादिभ्यः स्वास्तिवाचनादिभ्यश्च योपौ स्तः। समयात् माप्तात् ॥ १२०॥ समयात स्वर्गः प्रयोजनमस्य स्वयं । यशस्य । आयुष्यं । प्राप्तविशिष्टात ठञ् स्यात् । समयः प्राप्तो । स्वस्तिवाचन प्रयोजनमस्य स्वस्तिवाचनं । शांतियस्य सामयिक कार्य। वाचनं । पुण्याहवाचनं । ठा उप । * ऋत्वादिभ्योऽण ॥ १२१ ॥ एभ्योऽण ___* आकालिकं ठश्चायते॥ १३१ । समानस्यात् । ऋतुः प्राप्तोऽस्य भार्तवं पुष्पं । उपवस्ता- कालभन्दात् आयतोपाधिकात ठन निपात्यः भोपवस्त्रं । समानकालस्य च आकाल मादेशः ठश्च । कालाधः ॥ १२२ ॥ कालशब्दात | समानकालो आधेतौ अस्य-आकालिकोऽनध्यायः प्राप्तोपाधिकात सोऽस्येत्यस्मिन् विषये यो भवति। भाकालिकी, भाकालिका वा विद्युत् । कालः प्राप्तोऽस्य काल्यो मेघः ।। ____ * इपोऽर्दै वन कत्ये ॥१३२ ॥ इवंतादर्हेऽर्थे * दीर्घात् ॥ १२३ ॥ कालाद्दीर्घविशिष्टात वद् भवति यदहं तच्चेत् कृत्य क्रिया भवति । ठन स्यात् । दीर्घः कालोऽस्य कालिकमृणं । राजानमहति राजवत् वृत्तमस्य राज्ञः । कुली प्रयोजनं ॥ १२४ । वांतात प्रयोजन- नवत् । साधुवत् । कृत्य इति किं ! शतममित्यस्मिन्नर्थे उन स्यात् । अर्हत्पूजा प्रयोज- ईति पुत्रः । नमस्य आहत्पूजिका जैनमहिकाभाभिषेचनिकः * सुप इवे ॥ १३३ ॥ सुवंतादिवाथै वद् ___ * एकागाराचौरे ।। १२५ ॥ अस्माचौरेऽर्थे | भवति कृत्ये । क्षत्रिय इव युध्यते क्षत्रियवत् । ठा स्यात् । एकागारं प्रयोजनमस्य ऐकागा- मश्ववत् धावति । देवमिव देववत् गुरुं पश्यति। रिकः चौरः । साधुना इव साधुवत् पुत्रेणाचरितापात्रायेवपात्रवदअदादिभ्योऽण् ॥ १२६ ॥ एभ्योऽण पात्राय दत्तं ।पर्वतादिव पर्वतवत् कुतुपाववरोहति । स्यात् । श्रद्धा प्रयोजनमस्य श्राद्धं । चौडं। तब ॥१३४ ॥ तत्रेतीप्समर्थात् इवार्थे वत् विशाखापादान्मंथदंदे ॥ १२७ ॥ आभ्या- | भवति । मथुरायामिव मथुरावत् श्रुघ्ने प्रासादः । मण स्यात मंथे दंडे चार्थे । विशाखा प्रयोजन- पाटलिपुत्रवत् साकेते परिखा। मस्य वैशाखो मंथः । आषाढो दंडः। तस्य ॥ १३५ ॥ तस्येति तासमर्यात छोऽनुपानादेः ॥ १२८ ॥ एभ्यश्छो इवार्थे वद् भवति । देवदत्तस्य इव देवदत्तवत् । भवति । अनुपानं प्रयोजनमस्य अनुपानीयं । राजवत् । उत्थापनीयं । अनुवादनीयं । अनुप्रवचनीयं । भावे त्वतल् ॥ १३६ ॥ तांतात भावेऽर्थे +विशिपूरिपदिहिसमापोऽनात्सादेः १२९ त्वतलौ त्यो स्तः । भवतोऽस्मादभिधानप्रत्ययो विश्यादेरनत्यांतात सपूर्वपदात छो भवति । इति भावः । गोर्भावः गोत्वं । गोता । शुक्लत्वं । गृहमवेशनं प्रयोजनमस्य गृहप्रवेशनीय । प्रपापू-शुक्लता । पाचकत्वं । पाचकता। डिस्थत्वं । रमीयं । गोपपदनीयं । प्रासादारोणीयं । जै- | उित्थता ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy