SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ११६ सनातन जैन ग्रंथमालायां - भृतोषीष्टो वा समां भूतो भावी वा समीनः । x रात भूतबलेः ॥ १०२ ।। समांतात् रसात् खो भवति भूतबलेराचायस्य मतेन । द्वाभ्यां समाभ्यां निर्वृत्तादि:द्विसमीनः । द्वैसमिकः । रात्र्यहः संवत्सरात् ॥ १०३ ॥ राज्याचं - तात् त् खो भवति निवृत्तादौ भूतबलेर्मतेन । द्विरात्रीणः । द्वैरात्रिकः । त्रिरात्रीणः । त्रैरात्रिकः । द्वयहीनः । द्वैयाहिकः । त्रिसंवत्सरीणः । त्रिसां वत्सरिकः । देय भक्तं आमिष्टोमिकं । वाजपेयिकं । वाजपेयिकं । * काले कार्य च भववत् ॥ १११ ॥ कालवाचकादी बंतात देयं कार्यमिति चार्थे भव इव त्यो भवति । यथा - वर्षासु भवं वार्षिकं । मासिकं । तथा वर्षासु देयं कार्य वा वार्षिकं । मासिकं । नैशिकं । नैशं । पुराणं । पुरातनं । व्युष्टादिष्वण ॥ ११२ ॥ एभ्य इवतेभ्य अण स्यात् । व्युष्टे देयं कार्य वा वैयुष्टं । नित्ये देयं नैत्यं । तैर्थ्यं । वर्षादु च ॥ १०४ ॥ वर्षांतात राहू परस्य ठञः उप भवति खश्च भूतबलेर्मतेन निवृत्तादौ । तेन - पक्षे ठञः श्रुतिः । द्विवर्षः । द्विवर्षीण: । द्विवार्षिकः । | तेन यथाकथाचहस्ताoणयं ॥ ११३ ॥ तेनेति भांताभ्यामाभ्यां णयौ त्यौ स्तः । यथा कथा कार्य देयं वा याथाकथाचं । हस्त्यं । प्राणिन्युब्भूते ॥ १०५ ॥ वर्षांतात रात् प्राणिन्यर्थे उप् स्यात् भूते । द्वे वर्षे भूतः द्विवर्षः । त्रिवर्ष: दारकः । प्राणिनीति किं ? द्विवर्ष: । द्विवार्षिको व्याधिः । * मासाद् वयसि यः ॥ १०६ ॥ मासांतात रात् भूतेऽर्थे यो भवति वयसि गम्यमाने । द्वौ मासौ भूतो द्विमास्यः । त्रिमास्यः । वयसीति किं ? द्वैमासिको व्याधिः । * खञ् च ॥ १०७ ॥ मासात् भूतेऽर्थे खञ स्यात् । यश्च वयसि । मासीनः । मास्यः । 1 [ जैनेंद्र- * षण्मासाण्ण्यठण्याः || १०८ || अस्माद व्यादयः स्युः वयसि गम्यमाने । षण्मासान् भूतः षाण्मास्यः । षाण्मासिकः । षण्मास्यः । * यज्ञानां दक्षिणा ॥ १०९ ॥ यज्ञवाचिभ्य स्तांतेभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात् । अभिtata दक्षिणा आभिष्टोमिकी । वाजपेयिकी । राजसूयकी । *तत्र देयं ११० ॥ तत्रेतीप्समर्थात् यज्ञषाचकात देयमित्यस्मिन्नर्थे ठञ स्यात् । अनिष्टोमे जय्यलभ्यकार्यसुकरं ।। ११४ ॥ भांतात कालात जय्याद्यर्थेषु ठञ स्यात् । मासेन जय्यं लभ्यं कार्यं सुकरं वा मासिकं । आर्द्धमासिकं । सांवत्सरिकं । संपादिनि ॥ ११५ ॥ भांतात संपादिनि शोभनेऽर्थे ठञ् स्यात् । कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं । वास्त्रयुगिकं शरीरं । कर्मवेषाद् यः ।। ११६ ॥ आभ्यां संपादिन्वर्थे यो भवति । कर्मणा संपादि कर्मण्यं शौर्य । वेष्या नर्तकी । 1 * योगादये प्रभुः ॥ ११७ ॥ योगादिभ्यो ऽयंतेभ्यः प्रभुरित्यस्मिन्नर्थे ठञ स्यात् । योगाय प्रभुः यौगिकः । सांतापिकः । नैसर्गिकः । औपवासिकः । * योग्यकार्मुके ॥ ११८ ॥ योग कर्मनशब्दाभ्यां य उकञ्च निपात्यः । योगाय प्रभुः योग्यः । कार्मुकं धनुः । * सोऽस्य तद्वत् ब्रह्मचर्ये ॥ ११९ ॥ स वासमर्थात् अस्येति तार्थे ठञ स्यात् इति
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy