SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ लघुवृत्तिः शब्दार्णव चंद्रिका | अ० ३ । पा० ४ । गोदानादीनां ब्रह्मचर्ये ॥ ८४ ॥ एभ्यस्तांतेभ्य: उज्ञ भवति ब्रह्मचर्येऽर्थे | गोदानस्य ब्रह्मचर्य गौदानिकं । आदित्यत्रतिकं । चंद्रायणं चरति ॥ ८५ ॥ अस्मादिबंतात् गोदानादेश्च चरत्यर्थे ठञ् स्यात् । चंद्रायणं च रति चांद्रायणिकः।गौदानिक: । आदित्य वृतिक: । देवव्रतादीन् डिन || ८६ ॥ एभ्य इबभ्यः डिन् स्यात् । देवत्रतं चरति देववूती । तिलवती | अवांतरदीक्षी । ड्वुश्वाष्टाचत्वारिंशत्चातुर्मास्याद् यखं च ८७ ॥ आभ्यां इवंताभ्यां डुवुर्भवति डिन् च यकारस्य च खं । अष्टचत्वारिंशतं चरति अष्टाचत्वारिंशकः । अष्टचत्वारिंशी । चातुर्मासिक: । चातुर्मासी तुरायणपरायणं यजतेऽधीते ॥ ८८ ॥ आभ्यां यजतेऽधीते चार्थे ठञ् स्यात् । तुरायणं : यज्ञं यजते तौरायणिकः । पारायणमधीते पारा - याणिक: i संशयं प्राप्तेऽर्थे॥८९॥ संशयाद प्राप्तोऽर्थ इत्यस्मिन्नर्थे ठञ् स्यात् । संशयं प्राप्तोऽर्थ : सांशयिकः। क्रोशयोजनाच्छताद्योजनाच्चाभिगमाई: ॥ ९० ॥ क्रोशयोजनाभ्यां परात् शतात् योजनाच्च कांतात् अभिगमार्ह इत्यस्मिन्नर्थे ठञ् स्यात् । क्रोशशतादभिगमार्हः कौशशतिको मुनिः । यौजनशतिको गुरुः । यौजनिकः साधुः । तद् यात्येभ्यः ॥९१॥ तदितीबतेभ्यः एभ्य क्रोशशतादिभ्यो यात्यर्थे ठञ स्यात् । क्रोशशतं याति कौशशतिकः। यौजनशतिकः । यौजनिकः । पथष्ठट् || ९२ || पथिन्शब्दादृट् स्यात् । पंथानं याति पथिकः । द्विपथिकः । + पंथो णो नित्यं ॥ ९३ ॥ पथः नित्यं यात्यर्थे णो भवति पंथादेशश्च । पंथानं नित्यं याति पांथ: । पांथा स्त्री । द्विपथः । ११५ वारिजंगलस्थलकांताराजश कूत्तरादिनाऽऽ दृते च ॥ ९४ ॥ वार्यादिपूर्वात् पथः भांतात् आहृते आनीते याति चार्थे ठञ् स्यात् । वारिपथेनाहृतः याति वा वारिपार्थिकः । जांगलपथिकः । स्थालपथिकः । कांतारपथिकः । आजपथिकः । शांकुपथिकः । औत्तरपथिकः । स्थलादिना मधुकमरिचं ॥ ९५ ॥ स्थलपूर्वात पथोऽण स्यादाहृतेर्भे तच्चेदाहृतं मधुक मरिचं वा यदि स्यात् । स्थलपथेनाहृतं स्थालपथं मधुकं मरीचं वा । ÷ कालंम्यः ॥ ९६ ॥ यदितोऽमेऽनुकमिष्यामः तत्कालवाचिभ्यो भवतीति ज्ञेयं । तत्रैवोदाहरिष्यामः । + तेन निर्वृत्तः ॥ ९७ ॥ तेनेति भासमर्थात् कालात निवृत्तं इत्यस्मिन्नर्थे ठञ् स्यात् अड्वा निर्वृत्त: आह्निक: प्रासाद: । मासिकः । आर्द्धमासिकः । सांवत्सरिकः । तस्मै भृतोऽष्टिः ॥ ९८ ॥ तस्मै इत्यबंतात् कालात् भृतोऽधीष्ट इति चार्थे ठञ स्यात । मासाय भृतः मूल्येन क्रीतः नियमितः मासिकः कर्मकर: । मासायाधीष्टः मासिको - ध्यापकः । सांवत्सरिकः । तं भूतो भावी ॥ ९९ ॥ तमिती तात् भूतो भावीति चार्थे ठञ् स्यात् । मासं भूतो भावी वा मासिको ब्रीहिः । आर्द्धमासिकः । सांवत्सरिक: । षण्मासाठौ ॥ १०० ॥ अस्मात् ण्यठौ त्यौ स्तः तेन निर्वृत्तादौ । षडभि: मासैर्निर्वृत्त: यो भृतोऽधीष्ट पण्मासान् भूतो भावी वा षाण्मास्यः । षण्मासिकः । + समाया: ख: ॥ १०१ ॥ समाशब्दात निवृत्तादौ खो भवति । समया निर्वृत्तः समायै.
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy