SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ११४ सनातनजैनग्रंथमालायां [ जैनेंद्र *स्ये: संघसूत्राधीतौ ॥ ६८ ॥ स्थिसंज्ञकात् तदर्हति ॥ ७४ ॥ तदितीप्समर्थात अमानवाचकात् वांतात् तार्थे ठणादयः स्युः हतीत्यस्मिन्नर्थे यथाविहितं त्यो भवति । श्वेतसंघादयश्चेत् भवंति । पंच परिमाणमस्य संघस्य | च्छत्रमर्हति श्वैतच्छत्रिकः । आभिषेचनिकः । सूत्रस्य अधीतेर्वा-पंचक: । अष्टक: । शतिकः । वास्त्रिकः । खौ ॥ ६९ ॥ स्यिसंज्ञकात् स्वार्थे खौ प्राग्वतष्ठ ॥७५॥वतः प्राक येऽर्थाः यथाविहितं त्यो भवति । पंचैव पंचकाः शकु- तेषु ठअधिकृतो वेदितव्यः। वक्ष्यति--तुरायणेनयः । सप्तकाः ब्रह्मवृक्षाः । | त्यादि-तौरायणिकः । *शचात्वारिंशं ॥ ७० ॥ त्रिंशदचत्वारिं- । छेदादनित्यं ॥ ७६ ॥ छेदादेरिबंताद् शद्भ्यां तदस्य मानं खावित्यस्मिन् विषये ड्ण नित्यमर्हतीत्यर्थे यथाविहितं त्यो भवति । छेद निपात्य: । त्रिंशदध्याया: परिमाणमेषां 3शानि, | नित्यमर्हति छैदिकः । छैदिकी । भैदिकः द्रौहिकः। चात्वारिंशानि कानिचित् ब्रह्मणानि । वैरंगिकः ॥७७॥ विरागशब्दाद ठा निपंचदशन वर्ग वा ।। ७१ ॥ पंचद्दशती पात्यःविरंगादेशश्चाविरागं नित्यमर्हति बैरंगकः । वर्गे डत्त्यांतौ निपात्यौ वा । पंच परिमाणमस्य शीर्षच्छेदाद् यश्च ॥ ७८ ॥ अस्मात वर्गस्य पंचद् पंचको वा दशद् दशको वा वर्ग:। यो भवति ठञ् च । शीर्षच्छेदं नित्यमर्हति शी +इट्स्तोमे ॥ ७२ ॥ स्थिसंज्ञकाद् स्तोमेऽभि-पच्छेद्यः । शैर्षच्छेदिकः चौरः । धेये डट् स्यात् । पंचदश मंत्राः परिमाणमस्य दंडादेः ॥ ७९ ॥ दंडादेरिबंताद् यो स्तोमस्य पंचदश: स्तोमः।विंशः। भवत्यर्हति । दंडमर्हति दंड्यः । मुसल्यः । म पंक्तिविंशतित्रिंशञ्चत्वारिंशत्पंचाशत् धुपर्यः । इभ्यः । पष्टिसप्तत्यशीतिनवतिशतं ।। ७३ ।। पंक्त्या- पात्राद् घश्च ॥ ८०॥ पात्राद् घो भदयो निपात्यंते मानावषये । पंच पादाः परिमा- | वति यश्चार्हति । पात्रियः । पात्र्यः । णमस्य वर्गस्य पंक्तिः । पंचनष्टिखं तिश्च त्यः ।। कडंगरदक्षिणास्थालीबिलाच्छयौ ॥ ८१॥ द्वौ दशतौ परिमाणमस्य विंशतिः । द्वेर्विन्भावः। कडंगरादेः छयौ स्तः तदर्हति । कडंगरीयः । शतिश्च त्यः । दशतोवी द्वयोर्विन्भावः शतिश्च | कडगर्यो गौः । दक्षिणीयः, दक्षिण्यो गुरुः । त्यः । त्रिंशतचत्वारिंशत् पंचाशदिति त्रिचतुः- स्थालीविल्याः तंडुलाः। पंचानां इमारिमश्चांतादेशाः शच्च त्यः । त्रयो *यज्ञाद् घः ॥ ८२ ॥ यज्ञाद् घो भवति अदशतः परिमाणमस्य त्रिंशत् । चत्वारो दशतः- | हति । यज्ञियो देशः । चत्वारिंशत् । पंच दशतः पंचाशत् । षट् दशतः | *शालीनकौपीनाविजीना: ॥ ८३॥ एते परिमाणमस्य षष्टिः । षषस्तिरपदत्वं च । सप्त स्वनंता निपात्यते । शालाकूपप्रवेशनाभ्यां खञ् दशतः सप्ततिः । सप्तनस्तिः । अष्टौ दशतः अ- धुखं च । शालाप्रवेशनमर्हति शालीनोऽधृष्टः । शीतिः अष्टनोऽशीभावस्तिश्च त्यः । नव दशतः कूपप्रवेशनमर्हति कौपीनं पापं पायूपस्थं । तदानवतिः । नवनस्तिः । दश दशतः परिमाणमस्य | वरणचीरखंडं च । ऋत्विजमर्हति आत्विजीनो शतं । दशाना शभावः तश्च त्यः । यजमानः । ऋजमहतीत्यर्थः।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy