________________
लमुवतिः ]
शब्दार्णवचंद्रिका । अ० ३ । पा० ४।
-
अस्यादेरिति किं १ सप्तकः । नवकः । प्रास्थि- आवहति वा वांशभारिकः । वाल्वभारिकः । कः । आश्विकः । आश्मिकः ।
कौटजभारिकः। वंशादेरिति किं ! भारं वहति । पुत्राच्छश्च ॥ ५० ॥ पुत्राच्छो भवति । वस्नद्रव्याट्टकं ॥ ६ ॥ आभ्यां तद्धयश्च हेतौ संयोगोत्पातलक्षणे । पुत्रीयः।पुध्यः । रत्यादौ ठको त्यो स्तः । बस्निकः । द्रव्यकः । __सर्वभूमिपृथिव्या अण ॥५१ ॥ आभ्या- *पचत्यण च द्रोणात् ॥ ६१ ॥ द्रोणात मण स्यात् । सर्वभूमेहेतुः संयोगादिः सार्व- पचत्यर्थे अण् स्यात ठण च । द्रोणं पचति भौमः । पार्थिवः। .
द्रौणिकः । द्रौणः । ईशः ॥ ५२ ॥ ताभ्यामीश ईश्वर इत्यस्मि- *संभवत्यवहरति च ॥ ६२ ।। इबंतात संभनर्थे अणू स्यात् । सर्वभूमेरीश्वरः सार्वभौमः। वति अवहरति पचति चार्थे यथाविहितं त्यो पार्थिवः ।
भवति । प्रस्थं संभवति अवहरति नाशं करोति *मातः ॥ ५३ ।। ताभ्यां ज्ञात इत्यस्मिन्नर्थे । पचति वा प्रास्थिकः । कौडविकः । खारीकः । भण स्यात् । सर्वभूमेर्जातो विदित: सार्वभौमः। वाऽऽढकाऽचितपावाद खः ॥ ६३ ॥ पार्थिवः ।
भाढकादेः तत्संभवत्यादौ खो वा स्यात् । भालोकात् ॥ ५४ ॥ लोकात ठण स्यात् । ढकीन: । आदकिक: । आचितीनः । आचितिकः। लोकस्य ज्ञात: लौकिकः।
पात्रीणः । पात्रिक: । पात्रीणा । पात्रिकी । ___ सर्वात् ॥ ५५ ॥ सर्वपूर्वात लोकाद् राठट् च ॥ ६४ ॥ आढकायंतात ठण म्यात् । सर्वलोकस्य ज्ञात: सार्वलौकिकः। रात ठट भवति खश्च वा तत्संभवत्यादौ । द्या*तदत्रास्मै वा वृद्धयायलाभशुक्लोपदा देयाः । ढफिकी । यादकीना । द्वयाढकी । द्या॥ ५६ ॥ तदिति वासमर्थात अत्रेतीबर्थे अस्मै चितिकी । व्याचितीना । द्वयाचिता । द्विइत्यबर्थे वा यथाविहितं त्यो वा भवति । यद्वांतं पात्रिकी । द्विपात्रीणा । द्विपात्री। तञ्चेद् वृद्धवादयो देयाः म्यु: । पंचास्मिन् वृद्धिः *कुलिजादुपखौ च ॥ ६५ ॥ कुलिजांताद् भाय: लाभ: शुक्लं उपदा वा दीयते पंचकः। रात तत्संभवत्यादौ उपखौ स्त: ठट् च वा । सप्तक: । प्रास्थिकः । पंचास्मै वृद्धयादयो देया- द्विकुलिजः । द्विकुलिजिक: । द्विकुलिजीनः।द्वैकुपंचको देवदत्तः । शतिक: । शत्यः। लिजिकः ।। ___ + डडोट्ठः ॥ ५७ ॥ डबंतादाद । तदस्यांशवस्नभृतिः ॥ ६६ ॥ तदिति ठो भवति तदत्रेत्यादौ । पंचमिकः । षष्टिकः । वासमर्थात् अस्येति तार्थे ठणादयः स्युः । भार्दिकः ।
गद्वतिं तच्चेत् अंशादयो भवंति । पंचास्यांशो ___ भागाद् यश्च ॥ ५८ ॥ भागाद् यो भवति वस्नं भृतिर्वा-पंचकः । शत्य: । साहसः । ठच तदत्रेत्यादौ ।भाग्य: । मागिकः।
प्रास्थिकः। तद्धरति वहत्यावहति वंशादेर्भारात।।५९॥ *मानं ।। ६७ ॥ वातात्तार्थे ठणादयः स्युः वंशादिभ्यः परात भारात् तदिति इबंतात हर- यद् वांतं तच्चत् मानं स्यात् । प्रस्थो मानमस्य त्यापर्थेषु ठण भवति । वंशभारं हरति बहति प्रास्थिको राशिः । कौडविक: । खारीशतिकः ।