SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १२ नसननाबमाकानां... बैंशतिकं । +कार्षापणाद् वास्य प्रतिश्च ॥ ३०॥ अ- त्यात् । द्विखारीकं । द्विकाकिणीकं । अध्यखास्माइट् स्यात् । अस्य च प्रतिरादेशो वा । का- रीकं । अध्यकाकिणीकं । खारीकोकाकिणीक । पिणिक । प्रतिकः । प्रतिकी। पणपादमापाद् यः ॥४१॥ पणा*शतमानसहसादः ॥ ३१ ॥ भाभ्यामन ताद् रसात् यो भवति भा अहेर्थे । द्विपण्यं । स्यात् । शातमानं । साहसं ।। त्रिपण्यं । अध्यर्द्धपण्यं । द्विपाधं । द्विमाप्यं । शूर्पाद्वाऽण् ॥ ३२ ॥ शूर्पादण् वा स्यात् । शताद्वा ।। ४२ ॥ शतांताद् रात यो शाप । शौपिकं । भवति वा । द्विशत्यं । द्विशतं । *सनाद् ॥३३॥ अस्मादण स्यात।वासनं ।। शाणात् ॥ ४३ ॥ शाणांतादा यो भवति । *विंशतिकात् ।। ३४ ॥ अस्मादण स्यात् । | त्रिशाण्यं । त्रिशाणं । । विवरण च ।। ४४ ॥ आभ्यां परात शारात खः ॥ ३५॥ विंशतिकांतात रसात खो । णाद् अण स्यात यश्च वा । वैशाणं । द्विशाण्यं । भवतिाद्वाभ्यां विंशतिकाभ्यां क्रीतं द्विविंशतिकीन। द्विशाणं । त्रैशाणं । त्रिशाण्यं । त्रिशाणं ।। त्रिविंशतिकीनं । | *मूल्यैः क्रीतं ॥ ४५ ॥ मूल्यवाचिनो निर्देxअनुपोऽखावुप ।। ३६ ॥ अनुबंतात रात् शात् एव भांताद् क्रीतमित्यस्मिन्नर्थे यथाविहितं यस्त्यः तस्योप भवति अखौ । द्वाभ्यां कंसाभ्यां । त्यो भवति । अशीत्या क्रीतमाशीतिकं । शतिकं कोतं द्विकंसं । त्रिकंस । अध्यकंसं । द्विशूर्प। शत्यं । द्विकात्रिकामूल्यैरित किं:पुत्रेण क्रीतं । त्रिशूर्प । अनुप इति किं ! द्विशूर्पण क्रीतं द्वि- तस्य वापः ॥ ४६॥ तस्येति तासमर्थात शौपिकं । अखाविति किं ! पंच लोहिन्यः परि- वाप इत्यस्मिन्नर्थे ठणादयःस्युः । प्रस्थस्य वापः माणमस्य पांचलोहितिकः । पांचकपालिकं । प्रास्थिकः । खारीकः ।। *वासः ॥ ३७॥ अनुपो रात् अओ वोए +वातपित्तश्लेष्मसंनिपाताच्छमनकोपने॥४७ भवति।द्विशतमानं,द्विशातमानाद्विसहस्र द्विसाहस्रं । तांतात वातादेः ठण् स्यात् शमने कोपने चार्थे।। * कार्षापणसुवर्णात् ॥ ३८ ॥ कार्षापण वातस्य शमनं कोपनं वा वातिकं । पैत्तिक । सुवर्णात् द्वचंतात् रात् त्यस्य वोभवति । द्वि- श्लैष्मिकं । सांनिपातिकं ।। कार्षापणं । द्विकार्षापाणकं । द्विसुवर्ण । द्विसौ- *हेतुःसंयोगोत्पातौ ॥ ४८ ॥ तांतात् हेतुवर्णिक । अध्यद्धेसुवर्ण । अध्यर्द्धसौवार्णकं । रित्यस्मिन्नर्थे ठणादयः स्युः । यो हेतुः स चेत द्वित्रिबहोर्निष्काविस्तात् ॥ ३९ ॥ व्या- संयोग उत्पातो वा स्यात् । शतस्य हेतुरीश्वरेण देः पराभ्यां निष्कबिस्ताभ्यां वा त्यस्योब्भवति । संयोगः-शतिकः,शत्यःसाहस्रः।सोमग्रहणस्य हेतरुद्विनिष्कं । द्विनौष्किकं । त्रिनिष्कं । त्रिनैष्किकं । त्पातःसोमग्रहणिको भूमिकंपः।सांयामिक इंद्रधनुः। बहुनिष्कं । बहुनैष्किकं । द्विबिस्तं । द्विवौस्तकं। 'व्यचब्रह्मवर्चसाद् योस्यिपरिमाणावादेः त्रिबिस्तं । त्रिवैस्तिकं । बहुबिस्तं । बहुबैस्तिक। ॥ १९ ॥ स्थिसंज्ञादिवर्जिताद यचः ब्रमवर्चसा खारीकाकिणीम्यः का ॥४०॥ खारीका- च यो भवति । धनस्य हेतुः संयोगः उत्पातो किणीशब्दांतात् रात् फेवलाभ्यां चाभ्यां का वा धन्यः । यशस्य: । आयुष्यं । बमवर्चस्य ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy