________________
समुपातिः ]
· शब्दार्णवचंद्रिका । भ. ३ । पा० ३ ।
विश्वजनीनः । यादिति किं ! पंचानां जनः आर्हाट्ठण ॥ २२ ॥ यदित ऊर्ध्वमनुपंचजनः । तस्मै-पंचजनायः हितः पंचजनीयः। क्रमिष्यामः तदहतीत्याहशब्दात् तत्र ठणधि
महत्सर्वाण ॥ १३ ॥ आभ्यां परात् कृतो ज्ञेयः । वक्ष्यति-मूल्यैः क्रीतं,,- साप्ततिक। जनाद् यसात् तस्मै हितेऽर्थे ठण स्यात् । वास्त्रिकं । महते जनाय हितः माहाजनिकः । सार्वजनिकः।। *स्यादेश्चाएदनुपः ॥२३॥ इपोहे वदिति
सर्वाण्णो वा ॥ १४ ॥ सर्वात् णो वा स्यात् ।। आहात् यो यतस्त्यो विधास्यते स ततः केवलात सर्वस्मै हितः सार्वः । सर्वीयः।
तदंताच्च स्यिसंज्ञादेर्भवतीति ज्ञेयं अनुबंतात् । *तदर्थे विवर्तिनि ॥ १५ ॥ अबंतात्। वक्ष्यति-चंद्रायणं चरति चांद्रायणिकः । द्वैचांतदर्थेऽबंताथै विवर्तिनि तदर्थपरिणामिनि वाच्ये | द्रायणिकः । स्यादेरिति किं ? महापारायणछादयः स्युः । अंगारेभ्यः काष्ठानि-अंगारीयाणि। मधीते । अनुप इति किं ! द्वाभ्यां शूर्पाभ्यां प्रासादीयं दारु । प्राकारीयाः इष्टकाः। पिचव्यः क्रीतं द्विशूप।द्विशूर्पण क्रीतः द्विशौपिकः । कार्यासः । तदर्थे इति किं ! मूत्राय कल्पते । शतादस्वार्थेऽसे ठयौ ॥ २४ ॥ शतात् यवागूः । विवर्तिनीति कि ! उदकाय कूपः ।। ठयौ स्तः अस्वार्थेऽसे । शतेन क्रीतं शतिक,
चर्मण्यन ॥ १६ ॥ तदर्थे विवर्तिनि चर्म- शत्यं । अस्वार्थ इति किं ? शतं मानमस्य शतकं । ण्यभिधेये अञ् स्यात् । वध्राय इदं वाधं । स्तोत्रं अस इति ? द्वय विकं शतं द्वौ च शतं च वारत्रं चर्म।
द्विशतं । तेन क्रीतं-द्विशतक। त्रिशतकं । ऋषभोपानहायः॥ १७ ॥ आभ्यां त्रिंशशितेडवुरखौ ॥ २५ ।। आभ्यां ज्यो भवति । ऋषभाय वत्सः आर्षभ्यः । वुर भवत्यखौ । त्रिंशता क्रीतं त्रिंशकाविंशकं । औपानां चर्म ।
अखाविति किं?त्रिंशन्मानमस्य त्रिशत्क। विंशतिकं *छदिलेर्दन ॥ १८ ॥ आभ्यां न स्यात् ।। *स्येश्च कोऽशत्तेः ॥ २६ ॥ शत् ति इत्येछदिषे तृणं छादिषेयं । बालेयाः तंडुलाः। तदंतवर्जितात् स्यिसंज्ञात् ताभ्यां च को भवति । परिखास्य स्यात् ॥१९॥ परिखाशब्दाद
द्वाभ्यां क्रीतं द्विकं । चतुष्कं । बहुकं। त्रिंशत्कं । वांतात् दन स्यात् अस्येति तार्थे या परिखा विंशतिकं । अशचेरिति किं ! चात्वारिंशत्कः । सा चेद् स्यादिति योग्यतया संभाव्यते । परिखा | षाष्टिकः । आसां स्यात् पारिखेयाः इष्टकाः।
बतोर्वेद ॥ २७ ॥ वत्वताद् स्यः कस्य * अस्मिंश्च ॥ २० ॥ परिखायाः अस्मि- इड वा स्यात् । यावता क्रीतं यावतिकायावत्कं । नितीबर्थे स्यात् । परिखास्मिन् स्यात् । तावतिकं । तावत्कं । पारिखेयो देशः।
*कंसा ट्टट् ॥२॥ आभ्यां ठट् स्यात् । *तद् ॥ २१ ॥ तदिति वासमर्थाद अस्यार्थे | कंसेन की कांसकं । अकिं । आर्टिकी । विवर्तिन्यस्मिंश्चार्थे यथाविहितं त्यो भवति ।
*अछुत् पलकंसकर्षात् ॥ २९ ॥ अर्द्धप्रासादोऽस्य स्यात् प्रासादीयं दारु।परिशव्यमयः। पूर्वात् पलादेः ठट् स्यात्। अर्द्धपलेन क्रीतं अर्द्धमासादोऽस्मिन् स्यात् प्रासादीयो देशः । पलिकं । अर्द्धकंसिकं । अर्द्धकर्षिकं ।