________________
सनातनजेनग्रंथमालायां
*पाधायें ॥ २५७ ।। एतौ यत्यांतौ निपा- भवति । युगार्थ युग्यं । हविष्यं । वर्हिष्यं । ओ.. त्यौ । पादार्थमुदकं पाद्यं । ये न पद्भावः । अयं रत्नं। शंकव्यं दारु । पिचव्यः कार्पास: । कमंडलव्या
*ण्योऽतिथेः ॥ २५८ ॥ अतिथेयः स्यात् । मृत्तिकाः। अतिथ्यर्थ आतिथ्यं ।
। कंबलात खौ ॥ ४ ॥ कंबलात् यो भवति हलस्य सादेश्च कर्षे ॥ २५९ ॥ हलात् खौ।कंबलोऽस्यास्तीति कंबल्य ऊर्णाशतं । साविति केवलात् सादेश्च कर्षेऽर्थे यःस्यात्।हलकर्ष:हल्यः। किं ! कंबलीया ऊर्णा । द्विहल्यः । त्रिहल्यः ।
| xनाभ्यूधसोननौ ॥५॥ आभ्यां यो भवति। “सीतया संमिते ॥ २६० ॥ सीताशब्दात नभ न इत्येतावादेशौ च । नाभये हित नभ्यमंकेवलात सादेश्च संमितेर्थे यो भवति।सीतया सं- जनं । ऊधसे हितं-ऊधन्य । मितं सीत्यं क्षेत्रं । परमसीत्यं । द्विसीत्यं । ४ शुन्यशून्यौ ॥६॥ एतौ निपात्यौ।श्वनशब्दाद्
*वयस्तुलाभ्यां ।। २६१ ॥ आभ्यां संमिते यः शुन् शूनौ चादेशौ । श्वभ्यो हितं शुन्यं, शून्यं । यो भवति । वयसा संमितः वयस्यः । तुल्यः । तस्मै हितेऽराजाचार्यबामणवृष्णः ॥७॥
*सोदर्यसमानोदयौँ ॥ २६२ ॥ एतौ स- तस्मै इत्यपसमर्थात् राजादिवर्जितात् हित मानोदरशब्दात जातेथे यांता निपात्यो समानस्य इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । वत्सेभ्यो च वा सभावः।समानोदरे जातःसोदर्यः,समानोदर्यः। हितः वत्सीयः । करभीयः । पुरोडाश्याः पुरोइति शब्दार्णवापरनाम्नि जैनेंद्रव्याकरणे । | डाशीयास्तंडुलाः । अराजादेरिति किं ! राज्ञे शब्दार्णवचंद्रिकायां लघुवृत्तौ हितः । आचार्याय हितः । ब्राह्मणाय हितः । तृतीयाध्यायस्य
वृष्णे हितः । तृतीयः पादः
प्राण्यंगरथख लयवमाषवृषब्रह्मतिलाधः ॥८॥ प्राण्यंगात् रथादेश्च यो भवति । दंतेभ्यो
हितं दत्यं । कयं । चक्षुष्यं । रथ्यं । खल्यं । चतुर्थः पादः। यव्यं । माष्यं । वृष्यं । ब्राह्मण्यं । तिल्यं ।
* थ्योऽजावेः ॥९॥ अजाविभ्यां थ्यो प्राक ठणश्छः ॥१॥ अर्हाडणः प्राक | भवति । अजाभ्यो हितं-अजथ्यं । अविध्यं । येऽर्थाः तेषु छोऽधिकृतो वेदितव्यः । वक्ष्यति-तस्मै माणवचरकात खा ॥ १० ॥ आभ्यां हित इति वत्सीयः।
तस्मै हिते खा स्यात् । माणवीनः । चारकीणः। * हविरमभेदापूपादेयों वा ॥२॥ हविर्भ- भोगय्वात्मन्भ्यां खः॥ ११ ॥ भोगद्योदात अन्नभेदाद् अपूपादेश्च यो वा स्यात् । आमि- | रात्मनश्च खो भवति । मातृभोगाय हितः मातृक्षायै इदं आमिक्ष्यं । आमिक्षीयं दधि । ओदन्या भोगणः । राजभोगीणः । आत्मनीनः ।।
ओदनीयास्तंडुलाः । अपूप्यं, अपूपीया: गोधूमाः। पंचसर्वविश्वजनाचात् ॥ १२॥ आदि तंडुल्यं तंडुलीया: शालयः।
| पूर्वाजनात् यसात् खो भवति ॥ पंचजनेभ्यों • युगायोर्यः ॥३॥ युगादेः उवर्णाताच यो हितः पंचजनीनः । सर्वजनीनो वासुपूज्यबाथः ।