SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ - amaramanrammmmmmmmmmmmm सर्वोत्तरदक्षिणवामादेः खः।। २३४ ।। स- | कांतात् यो भवति अनपेतेऽर्थे । पथोऽनपेतं पथ्यं । र्वाधादे: धुरः खो भवति । सर्वा ध्:-सर्वधुरा ता अयं । न्याय्यं । - बहति सर्वधुरीणः । उत्तरधुरीण: । दक्षिण- . छंदसा निर्मिते ॥ २४५ ॥ छंदसो भाधुरीणः । वामधुरीण:। तात् यो भवति निर्मितेऽर्थे । छंदसा निर्मित छंदस्यः। *उप चैकादः ॥ २३५ ॥ एकादे: धुर: खो उरसाण च ॥२४६ ॥ उरसः भांतात् निभवति तस्य उप च वहत्यर्थे. एकधुरीण:।एकधुरः। मितेऽर्थेऽण स्यात् यश्च । उरसा निर्मित: औरसः। *शकटादण॥२३६॥ अस्मादण् । शाकटो गौः। उरस्यः पुत्रः । हलसीराहण् ॥२३७ ॥ आभ्यां ठण् स्यात मदस्य करणे ॥ २४७ ॥ मदात तांतात वहति । हालिकः । सैरिकः। करणेऽर्थे यो भवति । मदस्य करणं मयं । ' विध्यत्यकरणेन ॥ २३८ ॥ इबंताद *कौलीनो जल्पे ॥ २४८॥ कुलात खञ् विध्यत्यर्थे यो भवति न चेत करणेन विध्यंति। निपात्यते जल्पेऽर्थे । कुलस्य जल्प: कौलीनः । पादौ विध्यंति पद्या: शर्कराः । ऊरव्याः कंटकाः। तत्र साधुः ॥ २४९ ॥ तत्रेतीप्समर्थात अकरणेनेति किं ? पादं विध्यति धनुषा। साधुरित्यस्मिन्नर्थे यो भवति । सामनि साधुः सा * धनगुणौ लब्धा ॥ २३९ ॥ धनगुणाभ्यां मन्यः । कर्मण्यः।शरण्यःश्रेयान् जिन: सभ्यः । यो भवति लब्धरि । धनं लब्धा धन्यः । गुण्यः। भक्ताण्णः ॥ २५० ॥ भक्ताण्णो भवति •णोऽनात ॥ २४० ॥ अन्नात णो भवति । भक्ते साधु: भाक्त: शालिः । भन्नं लब्धा आन्नः। परिषदो ण्यश्च ॥ २५१ ॥ परिषदो ण्यो पदमस्मिन् दृश्यं ॥ २४१ ॥ पदात वांतात भवति णश्च । परिषदि साधु:पारिषद्यः । पारिषदः। अस्मिन्नितीबर्थे यो भवति दृश्यं चेत् । पदमस्मिन् । *सर्वजनात खा च ॥ १५२ ॥ अस्मात दृश्यं पद्यः । कदमः। खन भवति ण्यश्च साधौ।सार्वजनीन: सार्वजन्यः । * जन्यवश्यधर्म्यधेनुष्यामूल्यायगार्हपत्याः भतिजनादेः ॥ २५३ ॥ एभ्य: साधौ खा ॥ २४२ ॥ जन्यादयो यत्यांता निपात्यते । जनीं स्यात् । प्रातिजनीनः । ऐदंयुगीन: । सांयुगीनः । वधू वहंति जन्या: परिणेतृसहायाः । जनस्य ज- पारकुलीन:। स्पो वा जन्यः । वशं गतः वश्यः । धर्मेण प्राप्त कथादेश्ठण ॥ २५४ ॥ कथादिभ्य: साधी धर्मादनपेतं वा धर्म्य । प्रकृष्टा धेनुः धेनुष्या। ये ठण भवति । काथिक: । सांकथिकः । वैकथिक:धुक् निपात्यः । मूलमेषामुत्पाद्यं मूल्या मुद्दाः । वैतथिकः । वैतंडिक: । गौडिकः । मूळेनानम्यं मूल्यं सुवर्णादि । हृदयस्य प्रियः बंधनं पध्यतिथिवसतिस्वपतेईम ॥२५५ ॥ बाहुचः ऋषिः। गृहपतिना संयुक्ता गार्हपत्योग्निः एम्य: साधौ दन स्यात् । पाथेय: भातिथेयः । नौविषेण तार्यवध्ये ॥२४३॥ नौवितम्या वासतेयः । स्थापतेर्य । बाय ये च यो भवति । नावा वार्य नाव्यमुद- देवतांताद तादयें ॥२५६॥ देवाताह यो विषण वध्यः विष्यः। | भवति तादर्थे । अग्निदेवतायै इदं भग्निदेवपध्यर्वन्यायादनपेवे ॥ २४४ ॥ पथ्यादेः । त्वं । पितृदेवस्यं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy