________________
१०८
बनातन जैनमंथनाळावां
[ader..
रस्य दैष्टिकः ।
+ नवयज्ञादयोऽस्मिन् वर्तते ॥ २२५ ॥
शीलं ॥२१६॥ तदस्मिन् शीलमित्यस्मिन्नर्थे । नवयज्ञादिभ्य अस्मिन्नितीर्थे ठण स्यात् वर्तते ठण् स्यात् । अपूपभक्षणं शीलमस्य आपूपिकः । चेत् । नव यज्ञा अस्मिन् वर्तते नावयज्ञिकः । शाकुलिकः । तांबूलिकः । पाकयज्ञिकः ।
छत्रादेरनु || २१७ || एभ्य अञ् स्यात छत्रं शीलमस्य छात्रः । शैक्षः । भैक्षः । x तूष्णीकः ॥ २९८ ॥ तूष्णीमशब्दात् कत्यो मखं निपात्यं । तूष्णीम्भावः शीलमस्य तूष्णीकः । * वृत्तोऽपपाठोऽनुयोगे ॥ २१९ ॥ तदिति वासमर्थात् अस्येति तार्थे ठण् स्यात् । यद् तद् वासमर्थं कर्म चेत् तदध्ययनविषयवृत्तं भवति । एकमन्यत् कर्म स्खलितरूपं अध्ययने वृतमस्य एकमन्यदम्यापपाठरूपं स्खलितं परोक्षायां अनुयोगे वृत्तं-ऐकान्यिकः । द्वैयन्यिकः । त्रैयन्यिकः ।
तत्र नियुक्तः ॥ २२६ ॥ तंत्रेतीप्समर्थात नियुक्त इत्यस्मिन्नर्थे ठण् स्यात् । शुल्कशालायां नियुक्त: शौल्कशालिकः । आपणिकः । दौवारिकः । आक्षपटलिकः ।
गाता ॥ २२७ ॥ अगारांताट्ठो भवति । कोष्ठागारे नियुक्तः कोष्ठागारिक: । देवागारिकः । भांडागारिकः ।
अध्यायिन्यदेशकालात् ॥ २२८ ॥ ईüताददेशकालवाचिनः ठण् स्यात् अध्यायिन्यर्थे । अशुचाध्यायी आशुचिकः । सांध्यावेलिकः । बहुजादेष्ठः ॥ २२० ॥ बह्नजादमृदः | आनध्यायिकः । अदेशकालादिति किं ? चैत्यालतदस्य वृत्तोपपाठांनुयोग इत्यस्मिन् विषये ठो याध्यायी । पूर्वाध्यायी ।
भवति । एकादशान्यन्यान्यस्यापपाठरूपाण्यनुयोगे कठिनांनमस्तारसंधानद्यौ व्यवहरन् ॥ २२९ वृत्तानि - एकादशान्यिकः । द्वादशान्यिकः । कठिनतात् प्रस्तारसंस्थानाभ्यां प्रस्तारसंस्थानद्योश्च व्यवहरत्यर्थे ठण् स्यात् । वंशकठिने व्यवहरति वांशकठिनिकः । वार्द्धकठिनिकः । प्रास्तारिकः । सांस्थानिक:। तद्यु - कांसप्रस्तारिक: । गौसंस्थानिक: निकटादिषु वसन् || २३० || एभ्यो वसत्यर्थे ठण् स्यात् । निकटे वसति नैकटिकः । वाक्षेमूलिक: । आवसथिकः ।
:1
*सतीर्थ्यः ॥ २३१ ॥ समानतीर्थाद् यो निपात्यः । समानस्य च सभावः । समाने तीर्थे वसति सतीर्थ्यः ।
।
भक्ष्योऽस्मै हितं ॥ २२१ ॥ चांतादस्मै इत्यर्थे ठण् स्यात् हितं भक्ष्यचेत् । अपूपा: भक्ष्या: हितमस्मै आपूपिक: । शाप्कुलिकः । लाड्डुकिकः *नियुक्तं दीयते ॥ २२२ ॥ तदस्मै नियुक्तं दीयत इत्यस्मिन्नर्थे ठण् स्यात् । अग्रे भोजनमस्मै नियुक्तं दीयते आग्रभोजनिकः । शाप्कुलिकः मौदकिकः ।
* भक्तौदनाद्वाण् ठट् || २२३ ॥ आभ्यां अण ठटौ यथासंख्यं वा स्तः । भक्तमस्मै नियुक्तं दीयते भक्तः । भक्तिक: । ओदानक:, औदनिकः ।
_तद्वहन् रथमासंगाइ यः ॥२३२॥ तदितीप्स*श्राणायांसौदनाट्ठः ॥ २२४ ॥ आम्यमर्षाम्यां आम्यां वहत्यर्थे यो भवति । एवं बह
ठो वा भवति । श्राणास्मै नियुक्तं दीयते धाणिकः। श्रामिका । श्राणिकी। मांसौद निकः । मांसौद निका। सनी |
रथ्यः । प्रासंम्य: ।
धुरो ड च || २३३ || बुरो छ मि मध । धुरं वहति धौरेयः । धुर्मः ।