________________
सत्तिः
शब्दार्णवचद्रिका । अ० ३ । पा • ३ । सेनां वा ॥ १९७ ॥ सेनाशब्दादिबंतात तदस्य पण्यं ॥ २०६ ॥ तदिति वासप्यो वा स्यात् । सेनां समवैति सैन्यः, सैनिकः । मर्थात् पण्यात अस्येति तार्थे ठण स्यात् यद्वातं
* सुस्नातादीन पृच्छन् । १९८ ॥ सुस्ना- तच्चेत पण्यं भवति । अपूपाः पण्यमस्य-आपूतादेरिवंतात पृच्छत्यर्थे ठण स्यात् । सुस्नात |
पिकः । लावणिकः । मौदकिकः। पृच्छति सौस्नातिकः । सौखरात्रिकः ।
| किशरादेष्ठट् ॥२०७ ॥ एभ्यष्ठट् +अभूतादीनाह ॥ १९९ ॥ एभ्य आहेत्य
स्यात् । किशरं पण्यमस्य किशरिकः । पर्णिकः । स्मिन्नर्थे ठण स्यात् । प्रभूतमाह प्राभूतिकः ।
तगरिकः । गुग्गुलिकः। पार्याप्तिकः।
शलालोवा ।। २०८ ॥ शलालुशब्दाद् ठट् +माशब्दमित्यादिभ्यः ॥२०० ॥ एभ्यो वा
वा पण्यार्थे । शलाल पण्यमस्य शलालुकः । वाक्येभ्यष्ठण स्यात् । वाक्यशब्दपरामर्शार्थमिति- शालालुकः । करणामाशब्दमित्याह माशब्दिक: कार्यशब्दिकः। शिल्पं ।। २०९ ॥ तदस्य शिल्पमित्यस्मिनैत्यब्दिकः।
न्नर्थे ठण स्यात् । मृदंगवादनं शिल्पमस्य माद*शब्ददर्दुरललाटकुक्कुटाद रूढौ ॥२०१॥
| गिकः। पाणविकः । वैणिकः । नार्तिकः । एभ्यष्ठण स्यात रूढौ । शब्दं करोति शाब्दिकः। मड्ड्डकझझराद वाऽण ॥ २१० ॥ आभ्यां वैयाकरणः । दर्दुरं वादित्रं-दार्दुरिकः । ललाटं वाण स्यात् शिल्पे । माड्डकः । माड्डुकिक:। पश्यति-लालाटिकः सेवकः । कुककुटी युगमात्रं झाझरः । झाझरिकः ।। पश्यति कौकुटिको भिक्षुः रूढाविति किं ? शब्द पहरणं ॥ २११ ॥ तदस्य प्रहरणमिकरोति काकादिः।
त्यस्मिन्नर्थे ठण स्यात् । असिः प्रहरणमस्य तस्य धयं ॥ २०२॥ तस्येति नाम आसिकः । त्सारुकः । चाक्रिकः । धानुष्कः । मर्थात धर्म्यमित्यस्मिन्नर्थे ठण स्यात् । शुल्कशा
+ परश्वधाद्वाण ॥२१२॥ अस्मादण स्यात लाया धयं शौल्कशालिकं । आपणिकं । दौवारिका प्रहरणे वा । परश्वधः प्रहरणमस्य पारश्वधः ।
*नरावृतोऽण ।। २०३ ।। नरादेः ऋकारां- पारश्वधिकः । ताच अण भवति । नरस्य धर्म्य नारं । नारी शक्तियष्टेष्टीकण् ॥ २१३ ॥ आभ्यां स्त्री । महिष्या:--माहिषं । प्रालेपिकं । पौरोहित। टीकण स्यात् । शक्तिः प्रहरणमस्य शाक्तीकः । नुर्धये नारं । मात्रं । पैत्रं । शास्त्रं । याष्टीकः । याष्टीकी । ___ * वैशस्त्रवैभाजित्रे ।। २०४ ॥ एतौ शब्दौ, वैष्ट्यादिभ्यः ॥ २१४ ॥ एभ्यो वा टीकण कृतणिखौ निपात्यौ । विशसितुर्धम्यं वैशस्त्रं । स्यात् । इष्टिः प्रहरणमस्य ऐष्टीकः । ऐष्टिकः । ऋत इत्यस्त्येवात्राण इटखं तु निपात्यते । विभा- आंभसिकः।आंभकिः । दांडिकः । दांडीकः । जयितुः वैभाजित्रं । ..
. नास्तिकास्तिकदैष्टिकाः ॥ २१५ ॥ - वक्रयः ॥ २०५॥ तांताद वक्रय ' इत्य- नास्तिकादयः 'ठणता निपात्यते । परलोकादिक स्मिन्नर्थे ठणं स्थान आपणस्य वक्रय: आपणिकः । नास्तीति मतिरस्य नास्तिकः । तदस्तीति मतिआकरिकः । शौक्लशालिकः।
रस्य-आस्तिकः । दिष्टं दैवं तत्प्रमाणमिति मति