________________
सनातनजैनग्रंथमालायां-.
[जेनेंद्र
-
उपसिक्तेऽर्थे ठण स्यात् । सूपेन उपसिक्तःओदनः | मैनिकः। सौपिकः । पार्तिकः सूपः । तैलिकं शाकं । परिपंथं तिष्ठंश्च ।। १८७ ॥ परिपंथ___ ओज:सहोंभसा वर्तते ॥ १७८ ॥ एभ्यो | शब्दात इपसमर्थात तिष्ठति हति चार्थे ठण वर्ततेऽर्थे ठणू स्यात् । ओजसा बलेन वर्तते औ- स्यातापरिपंथं तिष्ठति हंति वा पारिपंथिकश्चौरः। जसिकः । साहसिकः । आंभसिकः ।
परिपथं ॥ १८८॥ परिपथशब्दात इबंतात * तत्सत्यनोर्लोमकृलेपात् ॥१७९॥ तदिती- तिष्ठत्यर्थे ठण स्यात् । पारिपथिकः । प्समर्थात प्रत्यनुभ्यां परात लोमादे: ठण् स्यात् ।। * माथापदव्याकंदं धावन ॥ १८९ ॥ प्रतिलोमं वर्तते प्रातिलोमिक: । आनुलोमिकः । माथद्योः पदव्याकंदशब्दाभ्यां च ठण स्यात् प्रातिकूलिकः । आनुकूलिकः । प्रातीपिकः । धावत्यर्थे । दंडामाथं धावति दांडामाथिकः । दैर्घाआन्वीपिकः।
माथिकः पदवी धावति पादविकः। आदिकः। * परेर्मुखपार्थात् ॥१८०॥ परिपूर्वाभ्यामाभ्यां
__* पश्चात्यनुपदात् ॥ १९० ॥ पश्चादर्थे ठण स्यात् । परिमुखं वर्तते पारिमुखिकः । पारि- अनुपदात ठण स्यात । पदस्य पश्चादनपदं तद पाश्चिकः सेवकः ।
धावति-आनुपदिकः । प्रयच्छन् गर्दा ॥१८१॥ गह्यादिबंतात प्रय- * परदारादीन्यन ॥१९१॥ परदारादिभ्यः च्छत्यर्थ ठण स्यात् । द्विगुणार्थं द्विगुणं एकं प्रय- इबंतेभ्यः एति गच्छत्यर्थे ठण स्यात् । परदारान च्छति द्वैगुणिकः । त्रैगुणिकः।
एति पारदारिकः । गौरुदारिकः । गौरुतल्पिकः । • वृधुष वृद्धेः॥१८२॥ वृद्धिशब्दा@ण स्यात् । प्रतिपथाहश्च ॥ १९२ ॥ अस्माट्ठो भवति वृधुषभावश्च । वृद्धिं प्रयच्छति वाधुषिकः । ठण चाप्रतिपथमेति प्रतिपथिकः।प्रातिपथिकः । ___ * कुसीदाळुट् ॥१८३॥ कुसदिाद ठट् भवति पदद्यपदललामार्थप्रतिकंठं गृहन ॥१९३॥ गर्थे । कुसीद प्रयच्छति कुर्सीदिकः । कुसीदिकी। पदयोः पदादेश्च इबंतात गृह्णात्यर्थे ठण स्यात् ।
दशैकादशाट्ठश्च ॥ १८४ ।। दशैकादशश- पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः। ब्दात इबंतात ठो भवति ठट् च । एकादशार्था ऐश्वरपदिकः । पादिकः। लालामिकः । आर्थिकः। दश दशैकादश । तान् प्रयच्छति दर्शकादाशकः । प्रातिकंठिकः । दशैकादशिका । दशैकादशिकी।
___ * धर्माधर्मों चरन् ॥ १९४ ॥ आभ्यां *रक्षन्तुंछन्॥१८५॥इबंतात रक्षितात् रक्षति उ- चरत्यर्थे ठण स्यात् । धर्म चरत्यनुतिष्ठति छति चार्थे ठण स्यात् । नगरं रक्षति नागरिक:। धार्मिकः । आधर्मिकः। सामवायिकाबदराण्युंछति बादरिकः । नैवारिकः। * समूहान समवैति ॥ १९५॥ समूहवा
पक्षिमत्स्यमृगार्थमीनात नन ॥ १८६ ॥ चिभ्य इबंतेभ्यः समवैत्यर्थे ठण स्यात् । समूह पक्ष्यर्थमत्स्यार्थमृगार्थेभ्यः मीनाच्च हत्यर्थे | समवैति सामूहिकः। सामाजिकः । सामवाठण स्यात् । पक्षिणो हंति पाक्षिकः । शाकुनिकः। यिकः । गौष्ठिकः ।। तैत्तिरिकः । मायूरिकः । मात्स्यिकः । शाफारकः। परिषदं ण्यः ॥ १९६ ॥ परिषदशब्दात मार्गिकः । नैयंकुकः । वाराहिकः । शौकरिकः। ण्यो भवति । परिषदं समवैति पारिषद्यः ।