________________
बहुतिः ]
शब्दार्णव चंद्रिका | अ० ३ ० ३ ।
को वाण स्यात् । कुलत्थैः संस्कृतं कौत्थं । औडुविकः । पैटविकः ।
वैसिडीकं । दार्दकं
1
।
* तरन् ॥१५६॥ तेनेति भांतात तरत्यर्थे ठण स्यात् । उडुवेन तरति औडुविकः । गौपुच्छिकः । singविक: ।
नौयचष्टः ॥ १५७ ॥ नौशब्दात द्वयचश्व ठो भवति तरत्यर्थे । नावा तरति नाविकः । टिकः । लविकः । बाहुकः ।
चरन || १५८|| तेनेति भांतात चरत्यर्थे ठण स्यात् । हस्तिना चरति हास्तिक: । शाकटिकः । दाधिकः ।
पदण्ड ।। १५९ ।। एभ्यष्ठट् स्यात् चरत्यर्थे । पर्षिकः । पर्षिकी । भश्विकः । विकी । रथिकः ।
श्वगणाद् वा ।। १६१ ।। श्वगणाद् ठट् स्यात् बा । श्वगणेन चरति श्वगणिकः । श्वागणिकः । वेतनादेर्जीवन् || १६२ || वेतन देष्ठण् स्यात् जीवत्यर्थे | वेतनेन जीवति वैतनिकः । वाहिकः । भारिकः । दांडिकः ।
भावादिमः ॥ १७९ ॥ भाववाचिन
*पादकः ॥ १६० ॥ पादशब्दात ठट् निपात्यः । इमो भवति । पाकेन निर्वृत्तं - पाकिम ओदनः सेकिमाऽसि । कुट्टिमा भूमि: । पद्भावश्च । पादाभ्यां चरति पदिकः ।
क्रेः || १७२ ॥ क्त्रित्यांताद् इमो भवति । पक्त्रिमं । कृत्रिमं ।
नित्यं ॥ १७३ ॥ क्लंयतं नित्यं इमपरं प्रयोक्तव्यं । पक्तिमं । तेन पक्त्रिणा निर्वृत्तमिति वाक्यं, पक्ति: शोभते इत्यादिप्रयोगश्च न भवति ।
* वस्नक्रयविक्रयक्रयविक्रयेभ्यष्ठः ॥ १६३॥ वस्न क्रयविक्रय क्रय विक्रय इत्येतेभ्यष्ठो भवति जीवति । वस्नं मूल्यं तेन जीवति वस्निकः । कयविक्रयिकः । क्रयिकः । विक्रयिकः ।
+ छश्वायुधात् ॥ १६४ ॥ आयुधात छो भश्च | आयुधेन जीवति आयुधीयः । भयुधिकः ।
ܙ
उद् भस्त्रादेः || १६७|| एभ्यष्ठट् स्यात् । भया हरति भस्त्रिकः । भरटिकः । भरणिकः । विधवा ॥ १६८ ॥ भाभ्यां हरति उट् वा स्यात् । विवाधकः । वावधिकः । वैवाधिकः
1
+ अण कुटिलिकायाः ॥ १६९ ॥ कुटिलिकाशब्दात अण स्यात् । कुटिलिकया हरति कौटिलिकः मृगः, कर्मारः कर्षकः, परिब्राजकः, चौरो वा ।
तादे:
निवृत्तेऽक्षद्यूतादेः ॥ १७० ॥ निर्वृत्तेऽर्थे अक्षयूठण् स्यात् ।अक्षद्यूतेन निर्वृत्तं आक्षद्यूतिकं वैरं । जांवाप्रहतिकं ।
वातीन ॥ १६५ ॥ वातात् जीवत्यर्थे खञ निपात्यः । व्रातेन कर्मणा जीवति व्रातीना भार्या ।
याचितापमित्यात् कण ॥ १७४ ॥ आभ्यां कण् स्यात् । याचितेन याञ्चयानिर्वृतं याचितकं । अपमित्येन प्रतिदानेन निर्वृत्तं आपमित्यकं ।
संसृष्टे ॥ १७५ ॥ भांतात संसृष्ट मिश्र - तेऽर्थे ठण स्यात् । दना संसृष्टं दाधिकं । प्पलिकं । मारिचिकं ।
1
* चूर्णलवणमुद्रादिना ॥ १७६ ॥ चूर्णादेरिन् अ अण् इत्येते त्याः भवति । चूर्णेन संसृष्टाः हरत्युत्संगादेः ॥१६६॥ उत्संगादेर्हरत्यर्थे | चूर्णिनोऽपूपाः । लवण : सूप: । मौन ओदनः ठण स्यात् । उत्संगेन हरति औत्संगिकः । व्यंजनैरुपसिक्के ॥ १७७॥ व्यंजनवाचिभ्यः
१४