SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ बहुतिः ] शब्दार्णव चंद्रिका | अ० ३ ० ३ । को वाण स्यात् । कुलत्थैः संस्कृतं कौत्थं । औडुविकः । पैटविकः । वैसिडीकं । दार्दकं 1 । * तरन् ॥१५६॥ तेनेति भांतात तरत्यर्थे ठण स्यात् । उडुवेन तरति औडुविकः । गौपुच्छिकः । singविक: । नौयचष्टः ॥ १५७ ॥ नौशब्दात द्वयचश्व ठो भवति तरत्यर्थे । नावा तरति नाविकः । टिकः । लविकः । बाहुकः । चरन || १५८|| तेनेति भांतात चरत्यर्थे ठण स्यात् । हस्तिना चरति हास्तिक: । शाकटिकः । दाधिकः । पदण्ड ।। १५९ ।। एभ्यष्ठट् स्यात् चरत्यर्थे । पर्षिकः । पर्षिकी । भश्विकः । विकी । रथिकः । श्वगणाद् वा ।। १६१ ।। श्वगणाद् ठट् स्यात् बा । श्वगणेन चरति श्वगणिकः । श्वागणिकः । वेतनादेर्जीवन् || १६२ || वेतन देष्ठण् स्यात् जीवत्यर्थे | वेतनेन जीवति वैतनिकः । वाहिकः । भारिकः । दांडिकः । भावादिमः ॥ १७९ ॥ भाववाचिन *पादकः ॥ १६० ॥ पादशब्दात ठट् निपात्यः । इमो भवति । पाकेन निर्वृत्तं - पाकिम ओदनः सेकिमाऽसि । कुट्टिमा भूमि: । पद्भावश्च । पादाभ्यां चरति पदिकः । क्रेः || १७२ ॥ क्त्रित्यांताद् इमो भवति । पक्त्रिमं । कृत्रिमं । नित्यं ॥ १७३ ॥ क्लंयतं नित्यं इमपरं प्रयोक्तव्यं । पक्तिमं । तेन पक्त्रिणा निर्वृत्तमिति वाक्यं, पक्ति: शोभते इत्यादिप्रयोगश्च न भवति । * वस्नक्रयविक्रयक्रयविक्रयेभ्यष्ठः ॥ १६३॥ वस्न क्रयविक्रय क्रय विक्रय इत्येतेभ्यष्ठो भवति जीवति । वस्नं मूल्यं तेन जीवति वस्निकः । कयविक्रयिकः । क्रयिकः । विक्रयिकः । + छश्वायुधात् ॥ १६४ ॥ आयुधात छो भश्च | आयुधेन जीवति आयुधीयः । भयुधिकः । ܙ उद् भस्त्रादेः || १६७|| एभ्यष्ठट् स्यात् । भया हरति भस्त्रिकः । भरटिकः । भरणिकः । विधवा ॥ १६८ ॥ भाभ्यां हरति उट् वा स्यात् । विवाधकः । वावधिकः । वैवाधिकः 1 + अण कुटिलिकायाः ॥ १६९ ॥ कुटिलिकाशब्दात अण स्यात् । कुटिलिकया हरति कौटिलिकः मृगः, कर्मारः कर्षकः, परिब्राजकः, चौरो वा । तादे: निवृत्तेऽक्षद्यूतादेः ॥ १७० ॥ निर्वृत्तेऽर्थे अक्षयूठण् स्यात् ।अक्षद्यूतेन निर्वृत्तं आक्षद्यूतिकं वैरं । जांवाप्रहतिकं । वातीन ॥ १६५ ॥ वातात् जीवत्यर्थे खञ निपात्यः । व्रातेन कर्मणा जीवति व्रातीना भार्या । याचितापमित्यात् कण ॥ १७४ ॥ आभ्यां कण् स्यात् । याचितेन याञ्चयानिर्वृतं याचितकं । अपमित्येन प्रतिदानेन निर्वृत्तं आपमित्यकं । संसृष्टे ॥ १७५ ॥ भांतात संसृष्ट मिश्र - तेऽर्थे ठण स्यात् । दना संसृष्टं दाधिकं । प्पलिकं । मारिचिकं । 1 * चूर्णलवणमुद्रादिना ॥ १७६ ॥ चूर्णादेरिन् अ अण् इत्येते त्याः भवति । चूर्णेन संसृष्टाः हरत्युत्संगादेः ॥१६६॥ उत्संगादेर्हरत्यर्थे | चूर्णिनोऽपूपाः । लवण : सूप: । मौन ओदनः ठण स्यात् । उत्संगेन हरति औत्संगिकः । व्यंजनैरुपसिक्के ॥ १७७॥ व्यंजनवाचिभ्यः १४
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy