SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सनातनजेनग्रंथमालायां--- [ मैनेंद्र-- पिष्टात् ॥ १३५ ॥ पिष्टाद्विकारे मयट उप्फले ॥ १४६ ।। फलबाच्ये त्यस्योप स्यात् । पिष्टमयं । भवति तयोः । मामलस्याः विकारोऽवयवो क: खौ ॥ १३६ ॥ पिष्टात को भवति । बा फलं आमलकं । बदरं । कुबलं । मयडणोखौ । पिष्टिका। श्वोपि हृदुप्यशूचीति स्त्रीत्यस्योप । * क्रीनवन्मानात् ॥ १३७॥ मानवाचकात् * प्लक्षादेरण ।। १४७ ॥ एभ्योऽण स्यात् क्रीत इव त्यविधिः स्यात् विकारे । यथा-शतेन फले तयोः । प्लाक्षं । नैय्यग्रोधं । आश्वत्थं।। क्रीतं शत्यं, शतिकं । साहसं । तथा-शतस्य वि- जब्बा वोश्च ॥ १४८ ॥ जंबूशब्दाद विकारे कारः शत्यः । शतिकः । साहस्रः । प्रास्थिकः ।। ऽवयवे च विवक्षिते उश वा भवत्यण च । जंबूः __ कौशैण्या ढण् ॥ १३८ ॥ आभ्यां दण्| जांजवं । जंबु फलं । स्यात तयोः । कौशेय सूत्रं । एण्याः विकारोऽव- द्राक्षाघोषधिभ्यः ॥ १४९ ॥ द्राक्षादिभ्य यवो वा ऐणेयं मांसं । औषधिभ्यश्च त्यस्योश भवति तयोः द्राक्षा फलं। उष्ट्राद वुञ् ॥ १३९ ॥ उष्ट्राद् वुञ् हरीतकी । नखरजनी । बीहिः । ययः । गोधूमः। स्यात् । औष्ट्रकं मांस । औष्ट्रिका जंधा। • पुप्पमूले बहुलं ॥१५० ॥ पुष्पे मूले च ___x वोमोर्णात ॥ १४० ॥ आभ्यां वुन वा | बहुलमुश भवति तयोरर्थयोः । मल्लिका पुष्पं । स्यात तयोः । औमकं भस्म । औमं । उमामयं । मालती । जाती । वृहती मूलं । विदारी । और्णकं सूत्रं । औण । ऊर्णामयं । अंशुमती । कचिन्न-बिल्वानि मूलानि । कचिदुपां * पयसो यः॥ १४१ ॥पयसो विकारे यः सिंदुवारं पुष्पं । कदंबं पुप्पं । स्यात् । पयस्यं दधि । ___काश्यपारशवौ ॥ १५१ ॥ कंसीय द्रोः ॥ १४२ ॥ द्रुशब्दाद् यो भवति । परशव्याभ्यां यत्रणी निपात्यौ छययोश्च उप । द्रोर्विकारः द्रव्यं । कंसार्थ कंसीयं । तस्य विकारः-कांस्यं । परश्वर्थ माने वयः ॥ १४३ ॥ द्रोर्माने वयो परशव्यं । तस्य विकारः पारशवं । भवति । द्रुवयं मानं । प्राग्याण ॥ १५२ ॥ यत्त्यात प्राग *हैयंगवीनं ॥ १४४ ॥ ह्योगोदोह शब्दाद | ठणधिकृतो वेदितव्यः । तत्रैवोदाहरिष्यामः । खज्ञ निपात्यः प्रकृतेश्च हियंगुभावः । योगोदोह- तेन दीव्यत्खनन्जयज्जितं ॥ १५३ ॥ स्य विकारः हैयंगवीनं घृतं । तेनेति भासमर्थात दीव्यत्यायर्थेषु ठण स्यात् । *नातोऽफलद्रुवयात् ॥ १४५ ॥ विकारेऽ- | अक्षैर्दीव्यति आक्षिकः । शालाकिकः । अध्या वयवे च ये इमे त्याः उक्ता अतः एतदंतात । खनति आधिकः । कोद्दालिकः । अझै यति फलवाचिद्ववयवार्जितात् तयोस्त्यो न भवति । जितो वा आक्षिकः । शालाकिकी । कपोतस्य विकारः कापोतं । तस्य विकारोऽ- संस्कृतं ॥ १५४ ॥ तेनेति भासमर्थात वयवो वा वेति मयट नास्ति । अफलदुवयादिति / संस्कृतमित्यस्मिन्नर्थे ठण स्यात् । दना संस्कृत किं आमलक्ष्या विकारोऽवयवो वा फलं आमलकी दाधिकं । शांर्गवैरिकं । मारीचिकं । तस्पोप्यामलकमयं । द्रौवयं शकलं । कुलत्थकोकोऽश् ॥ १५५ ॥ कुलस्थात्
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy