SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ९८. सनातनमेनग्रंथमालायां-- PARAGANA कलाप्यश्वत्थयवबुसोमाव्यासैषमसो वुन असृजि भवं आस्तेयं तेजः । अस्ज: त्यसंनि॥ २६ ॥ एभ्यो वुन् स्यात् । यस्मिन् काले धाने अस्तिभावो निपात्यते । आहेयं विषं । मयूराः केदारा इक्षवः कलापिनो भवंति स का- ग्रीवाभ्योऽण च॥३५॥ग्रीवाशब्दादण स्यात लस्तत्साहचर्यात् कलापी । यस्मिन्नश्वत्थाः | दण च । ग्रीवासु भवं अवं, अवेयं । फलंति सोऽश्वत्थः । यस्मिन् यवानां बुसं चतुर्मासात खौ ॥३६॥ चतुर्मासात अण स यवनुसः । उमाव्यस्यंते विक्षिप्यते यस्मिन् भवति खो । चतुर्पु मासेषु भवा चातुर्मासी । काले स उमाव्यासः । कलापिनि काले देयमृणं खाविति किं ! चतुर्मासः । कलापकाअश्वत्थकायवबुसकाउमाव्यासकाऐषमकं। यो यज्ञे ॥ ३७॥चतुर्मासात न्यो भवति ग्रीष्मावरसमाद् वुझ ॥२७॥ आभ्यां वुन यज्ञेऽर्थे । चातुर्मास्यानि यज्ञकर्माणि । भवति देये ऋणे । भैप्मकं । आवरसमकं ।। *देवबहिर्गभीरपंचजनात ॥३८॥एभ्यो न्यो संवत्सराग्रहायण्याष्ठण च ॥२८॥ आ भवति।देवे भव:दैव्य: ।बाम:।गांभीर्य:।पांचजन्यः । ___* हात परिमुखादेः ॥३९॥ हसंज्ञात परिभ्या ठण स्यात् वुज़ च । संवत्सरे देयमृणं सांव मुखादेर्यो भवति । मुखात् परि-परिमुखं । तत्र त्सरिकं । सांवत्सरकाआग्रहायाणकं । आग्रहायणक। भवः—पारिमुख्यः । पारिहंतव्यः । पार्योप्ठ्यं । रौति मृगः ॥ २९ ॥ कालवाचकादीप्स अंत:पूर्वाट्ठ।।४०॥हादंतःशब्दपूर्वात ठञ् मर्थात् रौति मृग इत्येतस्मिन्नथें यथाविहितं स्यात् । अगारस्यांत:-अंतरगारं । तत्र भवः त्यो भवति । निशायां रौति मृगः-नैशिकः, | आंतरगारिकः । आंतर्गेहिकः । भांतःपुरिकः । नैशः । प्रादोषिकः । प्रादोषः । | उपाजानुनीविकर्णात माये॥४१॥ उपपूर्वे* जयी च ॥ ३० ॥ जयी इत्येतस्मिन्नर्थे भ्यो जान्वादिभ्यो हसंज्ञकेभ्यः ठन् स्यात् तत्र कालवाचिनो यथाविहितं त्यो भवति । निशायां प्राये भवे । जानुनः समीपं-उपजानु । तत्र प्रायः नयी नैशिकः, नैश: । वासंतः । चकार: का- भवः औपजानुकः सेवकः । भौपनाविकं कार्षालानुकणार्थः। पणकं । औपकर्णिकः सूचकः। __ भवः ॥३१॥ तत्रेतीप्समर्थाद् भव इत्येत- पर्यनोग्रामात ॥४२॥ आभ्यां प्रामात ठन स्मिन्नं यथाविहितं त्यो भवति । श्रुघ्ने भवः । स्यात् । प्रामात परि-परिग्रामं तत्र भवः-पारिमाप्रोन्न: । राष्ट्रीय: । ग्रामीण:। मिकः । आनुपामिकः । दिगादेयः ॥३२॥ दिगादिभ्यो यो भवति। मध्याच्छणदिना मुक च ॥४३॥ मध्यशदिशि भवो दिश्य: । वर्ग्य: । वंश्यः। ब्दात तत्र भवे छादयो भवंति मुक् चागमः । देहोगात् ॥३३॥ शरीरावयवात् यो भवति। मध्ये भवः मध्यमीयः । माध्यमः । माध्यमा । दंतेषु भवः दंत्यः । ओष्ठ्यः । कर्ण्य: । मुख्यः। मध्यदिनः । ___ दृतिकृतिकलशिवस्त्यस्त्यहेर्दन ॥३४॥ जिहामूळांगुलेश्च छः।४४।आभ्यां मध्याच एभ्यो दन स्यात् । हतौ भवं दार्तेयं जलं । छो भवति । जिह्वामूलीय: अंगुलीय: । मध्यीयः । कौक्षेयः व्याधिः । कालशेयं तकं । बास्तेयं मूत्रं। वर्गातात् ॥ ४५ ॥ वातात भवे छो भव
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy