SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ लघुत्तिः जन्दावचद्रिका । न. ३ । पा • ३ । ति । कवर्गीय: । चवर्गीयः। पुरोडाशिका । यखौ चाशब्दे । ४६ । वर्गाताद यखौ स्त: छंदसो य: ॥ ५५ ॥ छंदसो यो भवति बश्वाशब्दे । भरतवर्य: । भरतवर्गीण: । भरत- छंदस्य:। वर्गीय: । एवं-बाहुबलिवर्यः, बाहुबलिवर्गीणः, शिक्षादेवाण ॥ ५५ ॥ शिक्षादिभ्यः छंदबाहुबलिवर्गीयः । अशब्द इति किं ! स्वर्गीय:॥ सच अण स्यात् । शिक्षायाः व्याख्यानं तत्र + रूटेंऽत:पुराहः । ४७। रूढे विषये अंत:- भवो वा शैक्ष:। आर्गयणः।पादव्याख्यान:छांदसः। पुरात ठो भवति । अंत:पुरे भवा अंत:पुरिका स्त्री तत आगतः ॥ ५६ ॥ तत इति कासरुढ इति किं ! आंत:पुरः। | मर्थात् आगत इत्येतस्मिन्नर्थे यथाविहितं त्यो * कर्णललाटात कः॥४८॥आभ्यां को भवति । भवति।श्रुघ्नादागत:-श्रौन:।राष्ट्रिय:।माहिच्छत्रः । बढे । कर्णिका । ललाटिका भूषणविशेषः। यौनमौखात् वुझ ॥ ५७ ॥ योनेभ्यो * तस्य व्याख्याने च ग्रंथात ॥४९॥ तस्येति । मौखेभ्यश्च वुन भवति तत भागतेऽर्थे । मातुलातासमर्थात व्याख्यानेऽर्थे तत्र भवे च ग्रंथवाचकात दागतं मातुलकं । मातामहकं । औपाध्यायकं । यथाविहितं त्यो भवति । सुपां व्याख्यानं सुप्सु आचार्यकं । ऋत्त्विज आगतं आविंजकं ।। भवं वा सौपं । मैडं । कार्य । ग्रंथादिति किं ! * वा पित्र्यं ॥ ५८ ॥ पितृशब्दाद् यो वा पाटलिपुत्रस्य व्याख्यानी सुकोशला। निपात्य: । पितुरागतं पित्र्यं, पैतृकं । * बहचष्ठा प्रायः ॥५०॥ बद्दचो ग्रंथात * उष्ठण ॥ ५९ ॥ ऋकारांतात् यौनमौखात ठा भवति प्रायः । षत्वणत्वस्य व्याख्यानं तत्र ठण स्यातामातुरागतं मातृकामातृकाहोतृकापैतृकं । भवं वा षात्वणत्विकं । पांचहोतृकं । ब्रामणिकं। * आयस्थानात् ॥६०॥ आयस्थानवाचकात् प्राथमिकं । नामाख्यातिकं । आमिष्टोमिकं । ठण स्यात् । शुल्कशालाया आगतः शौरकशाकचिन्न-संहितायाः व्याख्यानं सांहितं । वहच लिकः । गौल्मिकः । आपणिकं । इत्येव-हात। . *शुडिकादेरण। ६१ ॥ शुंडिकादिभ्योऽण घजचः ॥५१॥ द्वयचो मृदः ऋक- स्यात् आगते । शौंडिकः । कार्कणः । तैर्थः ।। शब्दाच ठञ् स्यात् । अंगस्य व्याख्यानं तत्र भवं गोत्रादंकवत् ॥ ६२ ॥ गोत्रादक इव वा मांगिकं । पौर्विकं । तार्किकं । वार्तिकं । त्यविधिर्भवति तत आगतेऽर्थे । यथा- विदानां नामिकं । ऋक्-आर्चिकं । अंकः वैदः । तथा विदेभ्य आगतं वैदं । गार्ग । +ऋषिभ्योऽध्याये ॥५२॥ ऋषिशब्देभ्यो भौपगवकं । प्रथवाचिभ्यष्ठञ् स्यात् अध्याये । वशिष्ठस्य * नृहेतोर्वा रूप्यः ।। ६३ ॥ नृवाचिभ्यो व्याख्यानं तत्र भवं वा वाशिष्ठिकोऽध्यायः वैश्वा- हेतुवाचिभ्यश्च रूप्यो वा भवति आगते।जिनदमित्रिकः। तादागतं जिनदत्तरूप्यं । जैनदत्तं । समादेतो* पौरोडाशपुरोडाशाहहौ ॥ ५३॥ आभ्यां रागतं समरूप्यं, समीयं । पापरूप्यं, पापीयं । ठट्ठौ त्यो स्त: । पौरोडाशिक: । पौरोडाशिकी मयट् ॥ ६४ ॥ नृहेतुभो मयट स्यात् पौरोगशिका । पुरोडाशिकः । पुरीडाशिकी । आगते । जिनदत्तमयं । सममयं पापमयं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy