________________
लषुवृत्तिः ]
शब्दार्णबद्रिका । भ. ३ पा०३।
हकः । अपराहकः । आईकः । मूलकः । प्रदो- स्थानांतात ॥ १६ ॥ स्थानांतात् उप भवपकः । अवस्करकः । सिंधुका: । अपकरकः। ति जाते खौ । गोस्थान: । अश्वस्थानः ।
* पंथकः॥६॥पथिन्शब्दात् को निपात्यः कृतलन्धक्रीतसंभूताः ॥ १७ ॥ तत्रेपंथादेशश्च । पथि जात: पंथकः ।
तीपसमर्थात् कृताद्यर्थेषु यथाविहितं त्यो भवति । वाज्मावास्यायाः ॥ ७ ॥ अमावास्या श्रुघ्न कृत: लब्धः क्रीतः संभूतो वा श्रौनः । शब्दात को वा स्यात् ।अमावास्यकः।आमावास्यः। माथुरः । औत्सः । राष्ट्रियः। पारीण:। स्वोत्प
* श्रविष्ठापाढाचा:॥ ८॥ आभ्यां तस्याश्च तावपेक्षितव्यापारः कृतः । सामान्येन प्राप्त ल. अत्यो भवति । अविष्ठासु जात: श्रीवष्ठः । | ब्धं । मूल्येन प्राप्तं क्रीतं । संभूति: संभावना । तआषाढः । अमावास्यः ।
स्कृतकर्मभूत: संभूतः। * छण ॥ ९ ॥ ताभ्यां छण स्यात् । श्रावि- । कुशल: ॥ १८ ॥ ईप्समर्थात् कुशल ष्ठीय: । आषाढीयः ।
इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति।श्रुघ्ने कुशफल्गुन्याष्टः ॥ १० ॥ फल्गुनीशब्दाडो ल: श्रौन्न: । नोदयः । भवति । फल्गुन्यां जात:-फल्गुनः । फल्गुनी। पथो वुन् ॥ १९ ॥ पथिन्शब्दात् वुन्
पुष्याथपुनर्वसस्वात्यनुराधाविशाखा स्यात् । पथि कुशल:-पथकः । बहुलाहस्तादुए ॥ ११ ॥ पुप्यार्थेभ्य: पुनर्व
*कोऽश्मादेः ॥ २०॥ अश्मन्प्रभृतिभ्य: को स्वादिभ्यश्च भाण: उप स्यात् तत्र जातर्थे । भवति।अश्मनि कुशल:-अश्मक: त्सरुक: आकर्षक:। पुष्य जात: पुप्यः । तिप्य: । सिध्यः । पुनर्वयु:। कालात्साधुपुष्प्यत्पच्यमाने ॥ २१ ॥ स्वाति: अनुराधः । विशाख: । बहुल: । हस्त: । कालवाचकादीपसमर्थात् यथाविहितं त्यो भव
* चित्रारेवतीरोधण्याः स्त्रियां ॥ १२॥ ति साध्वाद्यर्थेषु । हेमन्ते साधु: हैमनः प्रावारः । चित्रादिभ्यो माण: स्त्रियामुप म्यात् खौ।चित्रायां वसंते पुप्प्यंति वासंत्यो लता: । शरदि पच्यते जाता चित्रा । रेवती । रोहिणी स्त्री। स्त्रिया- शारदाः शालयः ।। मिति किं ? चैत्रः।
उते ॥ २२ ॥ कालवाचकादीप्समर्थात् *वाऽन्यतः॥१३॥ श्रविष्ठादिम्योऽन्येभ्यो भे- उप्तेऽर्थे यथाविहितं त्यो भवति । शरद्युप्ता: शारभ्यो भाण उप वा भवति । अभिजिति जातः दा: यवा: । गेष्मा: शालयः। अभिजित् । आभिजितः । अश्वयुक, आश्वयुजः।। आश्वयुज्या वुज्ञ ॥ २३ ॥ आश्वयुशतभिपक, शातभिषजः । कृत्तिकः, कार्तिकः। जीशब्दात् वुझ स्यात् । आश्वयुज्यामुप्ता: आश्वमृगशीर्षः, मार्गशीर्षः।
| युजका: माषा:। * वत्साच्छालात्॥ १४ ॥ वत्सपूर्वात् शालात् ग्रीष्मवसंताद्वा ॥ २४ ॥ आभ्यां वुज परस्य जातार्थे उत्पन्नस्याण: उब्वा भवति । वा भवति उप्त।ौप्मकं । गृष्मीवासंतकं, वासंतं सस्या वत्सशाले जात:-वात्सशालः । वत्सशालः। देयमृणे ॥ २५ ॥ कालवाचकादीप्सम
* गोखरात् ॥ १५ ॥ आभ्यां शालादुप भ- र्थात् देयमृण इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति। वति । गोशाल: । खरशालः।
मासे देयं ऋणं मासिकं । सांवत्सरिकं ।