SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सनातनजैनग्रंथमालाया [जैनेंद्र किं ! काल्पसूत्रः। प्रोक्तात ।। ८२ ॥ प्रोक्तत्यांतात विहितx अत्रिक्षत्रांगधर्मसंसर्गाद विद्यायाः॥७५॥ स्य दिनध्येतृत्यस्योप् भवति । गोतमेन प्रोक्तं ज्यादिवर्जितात् विद्यांतात् ठण् स्यात् । वायस- गौतमं । तद्वेत्त्यधीते वा गौतमः । सुधर्मणा प्रोक्तं विधां वेत्त्यधीते वा वायसाविधिकः । सार्पविधि- सौधर्म । तद्वेत्त्यधीते वा सौधर्मः । भाद्रबाहवः। कः । अध्यादेरिति किं ! व्यवयवा विद्या * वेदेनब्राह्मणं ॥ ८३ ॥ वेदवाचिपोक्तत्यांतं त्रिविद्या तां वेत्त्यधाते वा विद्यः । छात्रविद्यः। इन्नतं च ब्राह्मणवाचि वेदित्रध्येत्रोरेव प्रयुज्यते आंगविद्यः । धार्मविद्यः । सांसर्गविद्यः । नान्यत्र । कठन प्रोक्तं चेदं छंदो वेत्त्यधीते वा __ याज्ञिकोस्थिकलाकायितिकानुब्राह्मणि | कठः । मोदेन-मौद: । इन्-ब्रामण-ताज्यन ॥७६ ॥ याज्ञिकादयो निपात्यते । याज्ञिक्यं प्रोक्तं ब्राह्मण विदंति अधीयते वा तांडिन: । वेत्त्यधीते वा याज्ञिकः । ठण् इक्यखं च निपा- भाल्लविन: । ऐतारयिणः । इन्ग्रहणं किं ! त्यते । औस्थिक्यं-औक्थिकः । लोकायतं-लौ- याज्ञवल्क्येन प्रोक्तानि याज्ञवल्कानि ब्राह्मणानि । कयितिकः । ठणि यकाराकारस्येत्वं । अनु- * सोनास्तीति देशः खौ ॥ ८४ ॥ स इति ब्रामणी । अनुब्राझणिनौ । इन् । वासमर्थात् अत्रेतीबथं यथाविहितं त्यो भवति x शतषष्टेः पथष्ठ॥७७॥ आभ्यां परो य: | यो वांतार्थः स चेदस्तीति भवति यत्तदत्रेतीपपथिनशब्दः तदंताद वेत्त्यधीते चार्थे ठट् भव- निर्दिष्टं स चेद्देशः खुविषये । इतिकरणो भूति। शतपथं वेत्त्यधीते वा शतपथिकः । पष्टिपथिकः। मादिविषये विवक्षार्थः । उदुंबरा अस्मिन् देशे +पदोत्तरपदेभ्यष्ठः ॥ ७८ ॥ पदशब्दः उत्त- संति औदुंबरः । वाल्वजः । पार्वतः। रपदं यम्य तस्मात पदात् उत्तरपदात पदोत्तर- तेन निवृत्तः ॥ ८५ ॥ तेनेति भापदाच्च ठो भवति । पूर्वपदं वेत्त्यधीते वा पूर्व- | समर्थात् निवृत्त इत्येतस्मिन्नर्थे यथाविहितं त्यो पदिक । पदिकः । उत्तरपदिक पदोत्तपदिकः । भवति देश: खौ। कुशांबेन निर्वत्ता कौशांबी क्रयादेवुन् ॥ ७९ ॥ क्रमादेवुन् स्यात । | नगरी । काकंदी । माकंदी । सागरः । क्रम वेत्त्यधीते या क्रमकः । शिक्षकः । पदकः। तस्य निवासादुरभवौ ॥ ८६ ॥ त + ससर्वादेरुप ॥ ८० ॥ सादे: सर्वादेश्च | स्येति तासमर्थात् निवासादूरभव इत्येतयोरर्थयोः वेत्ति मधीते चार्थे त्यस्योप भवति । सवार्तिकः। यथाविहितं त्यो भवति । ऋजुनावो निवासः ससंग्रह: । अण उप । सर्वविद्य: । सर्वतंत्रः । आर्जुनावं । सकलायाः-साकलं नगरं । वराणठण उप । साया अदूरभवा-वाराणसी।विदिशायाः-वैदिशं। ** स्विकात सूत्रात् ॥ ८१ ॥ स्यिसंज्ञकात । वुवछणकठेलसेवढण्ण्ययफफिजिय | कणठणोऽरीहणकृशाश्वयकुमुदकाशतृणमे-- धीते चार्थे त्यस्योप भवति।पंचाध्यायाः परिमाणम- क्षाश्मसखिसकाशवलपक्षकर्णसुतंगमवराहस्येति पंचकं सूत्रं तं विदंत्यधीयते वा पंचकाः कुमुदादिभ्यः ॥ ८७ ॥ अरीहणादिभ्या जैनेंद्राः । अष्टका: पाणिनीयाः । द्वादशका: । षोडशगणेभ्यो यथासंख्यं बुआदयः षोडश आर्हता: । स्यिग्रहणं किं ! तात्त्वार्थवार्तिकाः । त्याश्चातुरर्थिका भवंति । भरीहणेन निवृत्तं
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy