SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ लघुत्तिः ] शब्दार्णवचंद्रिका | अ. ३ । पा० २ । 0000000 विकारो वधो वा पौरुषेयः। कौरवं । भारतं युद्धं । सुलोचनाऽर्थः प्रयोजन* पितृमातुर्योलड् भ्रातरि॥६॥आ- मस्मिन् युद्धे सौलोचन । स्वायंप्रभ । सौतारं । भ्यां यथासंख्यं व्य उलड इत्येतो स्तः प्रातरि प्रहरणात् क्रीडायां णः ॥ ६९ ॥ वासम. बाच्थे । पितुर्माता पितृव्यः । मातुर्माता मातुलः | र्थात् प्रहरणवाचिनः ईबर्थे णो भवति क्रीडायां । * डामहद पित्रोः ॥६१ ।। ताभ्यां पित्रो- | दंडा: पहरणमस्यां क्रीडायां दांडा । मौष्टा । वाच्ययोगमहट स्यात् । पितुः पिता पितामहः।। पादा ।क्रीडायामिति किं खड्ग:प्रहरणमास्मिन युद्धे। पितुर्माता पितामही । मातुः पिता मातामहः। भावघयोऽस्यां ॥७०॥ भावे यो पल तदंमातुर्माता मातामही । ताद् वासमर्थात् अस्यामितीवर्थे णत्य: स्यात् । क्षीरेऽवे: सोददसमरीसाः ॥६२ ॥ अवि- | दंडाघातोऽस्यां तिथौ दांडाघाता तिथिः । शब्दातासमर्थात क्षीरेऽर्थे सोढादयः स्युः । अवेः | मौशलाधाता भूमिः ।भावग्रहणं किं प्राकारोऽस्यां। क्षार अविसोढं । अविदूस । अविमरीसं । । श्यनंपातातैलंपाता ॥ ७१ ॥ एतौ शब्दो ___ + वरात्तेजोविरोधे योऽञ् ॥६३॥ वीरा- | निपात्यो । श्येनानामिव पातोऽस्या क्रीडा तेजसि विरोधे चार्थे योऽञ च स्यात् । वीरस्य | वर्तते-श्यैनंपाता। तिलानामिव पातोऽस्या-तैलंतेजो वार्य । वीरस्य विरोधः-वैरं । पाता । श्येनतिलयो: पाते णपरे मुम् निपात्यः। *राष्ट्रेऽनंगादिभ्यः ॥ ६४ ॥ तासमर्थाद् | तद्वत्यधीते ॥ ७२ ॥ तदिति इपसमर्थात् । भंगादिवर्जितात् राष्ट्रेऽर्थे अण स्यात् । शिवीनां | वेत्त्यधीत इत्येतयार्थियोर्यथाविहितं त्यो भवति। राष्ट्र शैवं । गांधारीणां गांधारं । उषुष्टानां-औ- | व्याकरणं वेत्त्यधीते वा वैयाकरणः।सैद्धांत:।छांदस:। पुष्टं । आभिसारं । अनंगादिभ्य इति किं ! अ- पदकल्पलक्षणांताख्यानाख्यायिकाक्रतूगानां राष्ट्र । वंगाना राष्ट्रमिति वाक्यमेव ।। क्थादेष्ठण ॥७३ ॥ पदकल्पलक्षणांतेभ्यः ___ भौरिक्यैषुकार्यादेविधभक्तं ॥६५॥ भौरि- आख्यानाख्यायिकाक्रतुवाचिभ्यः उक्थादिभ्यक्यादे: ऐपुकार्यादेश्च राष्ट्रे यथासंख्यं विधभक्तौ । श्चपसमर्थभ्यः ठण भवति । पूर्वपदं वेत्त्यधीत वा त्यो स्तः । भौरिकीणां राष्ट्र भौशिकविधं ।। पौर्वपादिफः । औत्तरपदिकः । मातृकल्पिकः । भौलिकिविधं । ऐषुकारिभक्तं । सारस्यायनभक्तं । पाराशरकल्पिकः । गौलक्षाणकः । भाश्वलक्षराजन्यादिभ्यो वुझ ॥ ६६ ॥ एभ्य: राष्ट्रे णिकः । यवक्रीतमाख्यानं वेत्त्यधीते वा यावक्रीऽर्थे वुझ भवति । राजन्यानां राष्ट्र राजन्यकं । । तिकः । आविमारकिकः । वासवदत्तां आख्यादैवयातकं । शालकायनकं । यिका वेत्त्यधीते वा वासवदत्तिकः । सौमनोहरि+वसातेवा ॥६७॥ वसातिशब्दात वुझ वा का। क्रतुः-आमिलोमिकः। वाजपेयिकः । स्यात् । वसातीनां राष्ट्र वासातकं । वासातं । | उभं वेत्त्यधाते वा औक्थिकः । याज्ञिकः । नैया___ तदामिन् युदे योद्धर्थात् ॥ ६८ ॥यिकः । नैयासिकः । पौराणिकः । लाक्षणिकः। तदिति वासमर्थात् योद्धृवाचिनोऽर्थवाचिनश्चा- * अकल्पात् मूत्रात् ।।७४॥ कल्पवर्जितास्मिन्नितीवथे यथाविहितं त्यो भवति युद्धे गम्य- | त सूत्रांतात् ठण् स्यात् । वृत्तिसूत्रं वेत्त्यधीते वा माने । विद्याधराः योद्धारोऽस्मिन युद्धे-वैपापरं ।। बार्तिसूत्रिकः । तात्त्वार्थसूत्रिकः । अकल्पादिति
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy